1.6 – yudhAmanyuScha

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 5 SlOkam – Original yudhAmanyuScha vikrAntha uththamaujAScha vIryavAn| saubhadhrO dhraupadhEyAScha sarva Eva mahArathA: || word-by-word meaning  vikrAntha: – victoriousyudhAmanyu:cha – and yudhAmanyuvIryavAn – one who has valouruththamaujA:cha – King named uththamaujAsaubhadhra: – abhimanyu, the son of subhadhrAdharaupadhEyA: – the … Read more

1.6 – yudhAmanyuScha (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 5 Simple yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahā-rathāḥ “The heroic Uttamaujas, the dauntless Saubhadra[2. The son of Subhadra and Arjuna = Abhi-manyu.], and Draupadeyas[3. The sons of Draupadi = (1) Prativindhya by Yudhisṭira, … Read more

1.5 – dhrushtakEthu

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 4 SlOkam – Original dhrushtakEthuSchEkithAna: kASirAjaScha vIryavAn| purujith kunthibhOjaScha SaibhyaScha narapungava: || word-by-word meaning dhrushtakEthu: – King named dhrushtakEthu chEkithAna: – chEkithAna (another king) vIryavAn – one who has valour kASirAja:cha – king of kASi too purujith – and … Read more

1.5 – dhrushtakEthu – (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 4 Simple dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān purujit kuntibhojaś ca śaibyaś ca nara-puṅgavaḥ “Dhṛishtakeṭu and Chekitāna, the Kāśi’s[1. Kāśi = Vārāṇāsi = Benares] valiant king and Purujit, Kunti-bhoja and Śaibya, the best of men.” >> Chapter 1 verse 6 … Read more

1.4 – athra sUrA – (Advanced)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous verse 1.3 atra śūrā maheṣv-āsā bhīmārjuna-samā yudhi yuyudhāno virāṭaś ca drupadaś ca mahā-rathaḥ Contemporary “Here are heroes, famous in archery, equal in fight to Bhīma1 and Arjuna; such as Yuyudhāna and Virāta and Drupada, the great-carred.” Original “Here are heroes, famous … Read more

1.4 – athra sUrA

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous verse 1.3 SlOkam athra SUrA mahEshvAsA bhImArjuna samA yudhi | yuyudhAnO virAtaScha dhrupadhaScha mahAratha: || word-by-word meaning mahEshvAsA: – great archers yudhi – in matters related to battle/war bhImArjuna samA: – equivalent to bhIma and arjuna sUrA: – kings who are … Read more

gIthArtha sangraham – 8

srI: srImathE satakOpAya nama: srImathE rAmAnujAya nama: srImath varavaramunayE nama: Full Series << Previous Conclusion SlOkam 32 EkAnthAthyantha dhAsyaikarathis thathpadhamApnuyAth | thathpradhAnamidham SAsthramithi gIthArthasangraha: || paramapadham – the divine abode of srIman nArAyaNan which is the ultimate destiny Listen Word-by-word meaning EkAntha athyantha dhAsyaikarathi: – paramaikAnthi who only desires for activities in servitude always that … Read more

gIthArtha sangraham – 7

srI: srImathE satakOpAya nama: srImathE rAmAnujAya nama: srImath varavaramunayE nama: Full Series << Previous Greatness of gyAni SlOkam 29 gyAni thu paramaikAnthI thadhAyaththAthma jIvana: | thath-samSlEsha-viyOgaika-sukadhukkasthadhEgadhI: || nammAzhwAr – top-most among gyAnis Listen Word-by-word meaning paramaikAnthI gyAni thu – gyAni who is fully devoted to bhagavAn thadhA yaththAthma jIvana: – having a life that is … Read more

gIthArtha sangraham – 6

srI: srImathE satakOpAya nama: srImathE rAmAnujAya nama: srImath varavaramunayE nama: Full Series << Previous karma, gyAna, bhakthi yOgams explained SlOkam 23 karmayOgasthapasthIrthadhAnayagyAdhisEvanam | gyAnayOgOjithasvAnthai:parisudhdhAthmani sthithi: || Listen Word-by-word meaning karma yOga: – karma yOgam is thapas thIrtha dhAna yagyAdhi sEvanam – engaging continuously in thapasya (penance), thIrtha yAthrai (pilgrimage), dhAnam (charity), yagyam (sacrifices), etc. gyAna … Read more

gIthArtha sangraham – 5

srI: srImathE satakOpAya nama: srImathE rAmAnujAya nama: srImath varavaramunayE nama: Full Series << Previous Summary of each chapter in third hexade SlOkam 17 dhEhasvarUpamAthmApthihEthurAthmaviSOdhanam | bandhahEthurvivEkaScha thrayOdhSa udhIryathE || Listen Word-by-word meaning dhEha svarUpam – the nature of body AthmApthi hEthu: – the means to attain the nature of jIvAthmA Athma viSOdhanam – inquiring and … Read more