1.20 – atha vyavasthithAn dhrushtvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 19 SlOkam – Original atha vyavasthithAn dhrushtvA dhArtharAshtrAn kapidhvaja: | pravruththE Sasthra sampAthE dhanurudhyamya pANdava: || word-by-word meaning atha – after the roaring of both armies kapidhvaja: – arjuna who has hanuman in his flag Sasthra sampAthE pravruththE sathi … Read more

1.20 – atha vyavasthitān dṛṣṭvā (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 19 Simple atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ pravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ “Then did Pāṇḍava[4. Descendant of Pāṇḍu (= Arjuna)]- the Kapidhvaja[5. Lit., “the monkey-bannered”, Arjuna’s war-standard bearing a monkey’s figure thereon.], seeing the hosts of Dhṛitarāshtra drawn up, … Read more