1.21 hrishIkeSam thadhA vAkyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 20 SlOkam – Original hrishIkESam thathA vAkyamidhamAha mahIpathE | arjuna uvAchA – sEnayOrubhayOr madhyE ratham sthApaya mE’chyutha || word-by-word meaning mahIpathE – Oh leader of earth! hrishIkESam – towards krishNa who is known as hrishIkESa (controller of senses) idham … Read more

1.21 hṛṣīkeśaṁ tadā vākyam (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 20 Simple hṛṣīkeśaṁ tadā vākyam idam āha mahī-pate senayor ubhayor madhye rathaṁ sthāpaya me ’cyuta “Address Hrishīkeśa[6. Kṛishṇa’s name, …] this-wise-: ‘O Lord of Earth! Achyuta[7.Kṛishṇa’s name, …]! do Thou place my chariot between the two armies,” >> Chapter … Read more

1.20 – atha vyavasthithAn dhrushtvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 19 SlOkam – Original atha vyavasthithAn dhrushtvA dhArtharAshtrAn kapidhvaja: | pravruththE Sasthra sampAthE dhanurudhyamya pANdava: || word-by-word meaning atha – after the roaring of both armies kapidhvaja: – arjuna who has hanuman in his flag Sasthra sampAthE pravruththE sathi … Read more

1.20 – atha vyavasthitān dṛṣṭvā (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 19 Simple atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ pravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ “Then did Pāṇḍava[4. Descendant of Pāṇḍu (= Arjuna)]- the Kapidhvaja[5. Lit., “the monkey-bannered”, Arjuna’s war-standard bearing a monkey’s figure thereon.], seeing the hosts of Dhṛitarāshtra drawn up, … Read more

गीतार्थ संग्रह – 1

श्री: श्रीमते शठकोपाये नम: श्रीमते रामानुजाये नम: श्रीमदवरवरमुनये नम: पूर्ण श्रंखला श्लोक 1 (गीता शास्त्र का उद्देश्य) स्वधर्म ज्ञान वैराग्य साध्य भक्तयेका गोचर:| नारायण परब्रह्म् गीता शास्त्रे समीरित: || Listen शब्दार्थ (पुत्तूर कृष्णमाचार्य स्वामी द्वारा प्रदत्त तमिल अनुवाद पर आधारित) स्वधर्म ज्ञान वैराग्य साध्य भक्तयेका गोचर: – वह जिन्हें भक्ति, जो सांसारिक तत्वों के प्रति वैराग्य से प्राप्त होती है, ज्ञान योग (ज्ञान का मार्ग) और … Read more

1.19 – sa ghOshO dhArtharAshtrANAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 18 SlOkam – Original sa gOshO dhArtharAshtrANAm hrudhayAni vyadhArayath | nabhaScha pruthivIm chaiva thumulO vyanunAdhayan || word-by-word meaning nabha: cha – the sky pruthivIm cha Eva – and the whole earth vyanunAdhyan – that which made them filled thumula: … Read more

1.19 – sa ghoṣo dhārtarāṣṭrāṇāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 18 Simple sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat nabhaś ca pṛthivīṁ caiva tumulo ’bhyanunādayan “The din rent the hearts of Dhritarashtra’s men, filled the earth below and the vault above.” (Sañjaya): “Duryodhana himself, witnessing the strength of the Pāṇḍavas under … Read more

1.18 – drupadhO dhraupadhEyAS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 17 SlOkam – Original dhrupadhO dhraupdhESyAScha sarvatha: pruthivIpathE | saubhadhraScha mahAbAhu: SankAn dhadhmu:pruthak pruthak || word-by-word meaning pruthivI pathE – Oh Lord of earth [king dhrutharAshtra]! dhrupadhO – dhrupada [king of pAnchAli] dhraupadhEyA: cha – and the sons of … Read more

1.18 – drupado draupadeyāś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 17 Simple drupado draupadeyāś ca sarvaśaḥ pṛthivī-pate saubhadraś ca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak “Drupada and Draupadeyāḥ, Saubhadra the mighty-armed, all, O Lord of Earth (Dhṛitarāshtra)! each his conch-shell, sounded.” >> Chapter 1 verse 19 archived in http://githa.koyil.org pramEyam … Read more

1.17 – kASyaS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 16 SlOkam – Original kASyaScha paramEshvAsa: SIkaNdI cha mahAratha: | dhrushtadhyumnO virAtaScha sAthyakiSchAparAjitha: || word-by-word meaning paramEshvAsa: – great archer kASya: – king of kASI mahAratha: – great charioteer SikaNdIS cha – and SikaNdI dhrushtadhyumna: – and dhrushtadhyumna virAtaScha … Read more