1.35 EthAn na hanthumichchAmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 34 SlOkam – Original EthAnna hanthumichchAmi gnathOpi madhusUdhana | api thrailOkyarAjyasya hEthO: kinnu mahIkruthE || word-by-word meaning madhusUdhana – Oh madhusUdhana (killer of demon madhu)! gnatha: api – even if they set out to kill (us) EthAn – them … Read more

1.35 etān na hantum icchāmi (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 34 Simple etān na hantum icchāmi ghnato ’pi madhusūdana api trailokya-rājyasya hetoḥ kiṁ nu mahī-kṛte Madhusūdana[4. The 74th name of God. One etymology is “Madhur-indriya nāmā sa tato madhu-Nishūdanaḥ.”]! I would rather that I were killed than that I … Read more

1.34 AchAryA: pithara: puthrAs

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 33 SlOkam – Original AchAryA: pithara: puthrAs thathaiva cha pithAmahA: | mAthulA: SvaSurA: pauthrA: SyAlA: sambandhinasthathA || word-by-word meaning AchAryA: – teachers pithara: – fathers (paternal uncles) puthrA: – sons thathA – likewise pithAmahA: – grand fathers SvaSurA: – … Read more

1.34 ācāryāḥ pitaraḥ putrās (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 33 Simple ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinas tathā Preceptors and sires, sires’ sons and sires’ sires, maternal uncles and fathers-in-law, grandsons and brothers-in-law, and others likewise, (our) cognati. >> Chapter 1 verse 35 … Read more

1.33 yEshAm arthE kAnkshitham nO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 32 SlOkam – Original yEshAm arthE kAnkshitham nO rAjyam bhOgA:sukAnicha | tha imEvasthithAyudhdhE prANAms thyakthvA dhanAni cha || word-by-word meaning yEshAm arthE – for the purpose of which teachers et al na: – for us rAjyam – kingdom bhOgA: … Read more

1.33 yeṣām arthe kāṅkṣitaṁ no (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 32 Simple yeṣām arthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni ca For whom we seek (by fight) possessions, joys and comforts, – those very men, risking lives and fortunes, stand for contest! … Read more

1.32 na kAnkshE vijayam krishNa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 31 SlOkam – Original na kAnkshE vijayam krishNa na cha rAjyam sukAni cha | kim nO rAjyEna gOvindha kim bhOgair jIvithEna vA || word-by-word meaning krishNa – Oh krishNa! vijayam na kAnkshE – I don’t desire victory rAjyam – … Read more

1.32 na kāṅkṣe vijayaṁ kṛṣṇa (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 31 Simple na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca kiṁ no rājyena govinda kiṁ bhogair jīvitena vā Kṛishṇa[2. The 58th and 554th name of God. Its etymology is ‘Krishir-bhū-vācakaś-śabdo ṇaścha nirvṛiti-vācha-kaḥ, Kṛishṇastad-bhāva-yogācca &c., (Bhārata, Ud. Parva. 69-5).]! … Read more

1.31 nimiththAni cha paSyAmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 30 SlOkam – Original nimiththAni cha paSyAmi viparIthAni kESava | na cha SrEyOnupaSyAmi hathvA svajanamAhavE || word-by-word meaning kESava – Oh kESava! viparIthAni nimiththAni cha – inauspicious omens which indicate evil occurrences paSyAmi – I am seeing AhavE – … Read more

1.31 nimittāni ca paśyāmi (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 30 Simple nimittāni ca paśyāmi viparītāni keśava na ca śreyo ’nupaśyāmi hatvā sva-janam āhave Keśava[1. The 23rd and 654th name of God. The etymology is given thus in Harivamśa: “Ka iti Brahmaṇo nā-maiśoham sarva-dehinām, āvāntavānge sambhūtau, tasmāt Keśava nāmavān.“]! … Read more