1.30 gANdIvam sramsathE hasthAth

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 29 SlOkam – Original gANdIvam sramsathE hasthAth thvak chaiva paridhahyathE | na cha SaknOmyavasthAthum bhramadhIva cha mE mana: || word-by-word meaning hasthAth – from my hands gANdivam – my bow gANdIva sramsathE – slipping thvak cha Eva – (my) … Read more

1.30 gāṇḍīvaṁ sraṁsate hastāt (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 29 Simple gāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ The Gāṇdīva[3. The name of Arjuna’s bow.] slips from my hand, my skin burns hot, my legs seem to totter, and my head … Read more

1.29 sIdhanthi mama gAthrANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 28 SlOkam – Original sIdhanthi mama gAthrANi mukam cha pariSushyathi | vEpathuScha SarIrE mE rOmharshaScha jAyathE || word-by-word meaning mama – my gAthrANi – limbs (hands, legs) sIdhanthi – becoming weak mukam – mouth pariSushyathi – drying up mE … Read more

1.29 sīdanti mama gātrāṇi (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 28 Simple sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati vepathuś ca śarīre me roma-harṣaś ca jāyate My limbs quake, my mouth dries up, my frame quivers and my hairs stand on end[2. Known as horripillation.]., >> Chapter 1 verse 30 … Read more

1.28 krupayA parayAvishtO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 27 SlOkam – Original krupayA parayAvishtO vIshIdhannidham abravIth arjuna uvAchA dhrushtvEmam sva-janam krishNa yuyuthsum samupasthitham word-by-word meaning parayA krupayA Avishta: – being overwhelmed by compassion vishIdhan – being saddened idham – following words abravIth – spoke krishNa – Oh … Read more

1.28 kṛpayā parayāviṣṭo (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 27 Simple kṛpayā parayāviṣṭo viṣīdann idam abravīt dṛṣṭvemaṁ sva-janaṁ kṛṣṇa yuyutsuṁ samupasthitam Overcome by compassion, Arjuna became sad and spake thus: ‘Beholding my own people standing to fight, O Kṛishṇa!, >> Chapter 1 verse 29 archived in http://githa.koyil.org pramEyam … Read more

1.27 SvaSurAn suhrudhaS chaiva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 26 SlOkam – Original SvaSurAn suhrudhaS chaiva sEnayOr ubhayOr api thAn samIkṣhya sa kaunthEya: sarvAn bandhUn avasthithAn word-by-word meaning SvaSurAn – fathers-in-law suhrudha: – well-wishers ubhayO: api sEnayO – in both the armies sa kaunthEya – arjuna who is … Read more

1.27 śvaśurān suhṛdaś caiva (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 26 Simple śvaśurān suhṛdaś caiva senayor ubhayor api tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān Also fathers-in-law, and friends and kinsmen, distributed in both the armies. >> Chapter 1 verse 28 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam … Read more

1.26 – thathrApaSyath sthithAn pArtha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 25 SlOkam – Original thathrApaSyath sthithAn pArtha: pithrunatha pithAmahAn | AchAryAn mAthulAn bhrAthrUn puthrAn pauthrAn sakImsthathA || word-by-word meaning atha – subsequently thathra – there pArtha: – arjuna sthithAn – present pithrUn – fathers (paternal uncles) pithAmahAn – grandfathers … Read more

1.26 – tatrāpaśyat sthitān pārthaḥ (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 25 Simple tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān ācāryān mātulān bhrātṝn putrān pautrān sakhīṁs tathā Pārtha[1. Arjuna] saw there his sires and grandsires, preceptors, maternal uncles and brothers, sons and grand-sons; and comrades as well. >> Chapter 1 verse … Read more