1.40 kula kshayE praNaSyanthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 39 SlOkam – Original kula kshayE praNaSyanthi kula dharmA: sanAthanA: | dharmE nashtE kulam kruthsnam adharmO’bhibhavathyutha || word-by-word meaning kula kshayE – when the race is destroyed sanAthanA: – ancient kula dharmA: – practices/virtues praNaSyanthi – are destroyed dharmE … Read more

1.40 kula-kṣaye praṇaśyanti (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 39 Simple kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ dharme naṣṭe kulaṁ kṛtsnam adharmo ’bhibhavaty uta When race declines, its eternal canons of righteousness (dharma) also do decline; when righteousness declines, irreligion (or wickedness = adharma) rampant, doth prevail. >> Chapter 1 … Read more

1.39 katham na gyEyam asmAbhi:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 38 SlOkam – Original katham na gyEyam asmAbhi: pApAdh asmAn nivarthithum | kula kshaya krutham dhOsham prapaSyadhbhir janArdhana || word-by-word meaning janArdhana – Oh janArdhana! kula kshaya krutham dhOsham – ill-deeds arising out of vanquishing of the race prapaSyadhbhi: … Read more

1.38 yadhyapi EthE na paSyanthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 37 SlOkam – Original yadhyapi EthE na paSyanthi lObhOpahatha chEthasa: | kula kshaya krutham dhOsham mithra drOhE cha pAthakam || word-by-word meaning lObhOpahatha chEthasa: – having unintelligent mind due to greed for kingdom EthE – these dhuryOdhana et al … Read more

1.39 kathaṁ na jñeyam asmābhiḥ (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 38 Simple kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum kula-kṣaya-kṛtaṁ doṣaṁ prapaśyadbhir janārdana How should we ourselves, therefore, not know to avoid this sin (treachery, etc.) knowing as we do the hazard, the extinction of a race must run? … Read more

1.37 thasmAn nArhA vayam hanthum

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 36 SlOkam – Original thasmAn nArhA vayam hanthum dhArtharAshtrAn sa-bAndhavAn | sva-janaṁ hi katham hathvA sukhina: syAma mAdhava || word-by-word meaning thasmAth – thus vayam – we sa-bAndhavAn – with the relatives dhArtharAshtrAn – dhuryOdhana et al hanthum arhA: … Read more

1.36 nihathya dhArtharAshtrAn na:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 35 SlOkam – Original nihathya dhArtharAshtrAn na: kA prIthi: syAj janArdhana | pApam EvASrayEdh asmAn hathvaithAn AthathAyina: || word-by-word meaning janArdhana – Oh janArdhana! nihathya – by killing dhArtharAshtrAn – the sons of dhritharAshtra na: – for us kA … Read more

1.38 yadyapyete na paśyanti (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 37 Simple yadyapyete na paśyanti lobhopahata-cetasaḥ kula-kṣaya-kṛtaṁ doṣaṁ mitra-drohe ca pātakam Hearts overrun with greed, it is thus they fail to perceive the danger entailed by extinction of their race, nor do they realize the treachery involved in the … Read more

1.37 tasmān nārhā vayaṁ hantuṁ (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 36 Simple tasmān nārhā vayaṁ hantuṁ dhārtarāṣṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava Hence ‘tis not meet for us to despatch the party of Dhṛitarāshtra along with our kinsmen. How, Mādhava[2. See footnote for 1.14], can we … Read more

1.36 nihatya dhārtarāṣṭrān naḥ (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 35 Simple nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana pāpam evāśrayed asmān hatvaitān ātatāyinaḥ Janārdana![1. The 128th name of God. One etymology is ‘Dasyu-trānāj-Janārdanaḥ‘ (Bhārata. Ud. Parva. 71-6.] What satisfaction derive we from laying low the hosts of Dhṛitarāshtra? … Read more