1.47 EvamukthvArjuna: sankhyE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 46 SlOkam – Original sanjaya uvAcha EvamukthvArjuna: sankhyE rathOpastha upAviSath | visrujya saSaram chApam SOkasmvignamAnasa: || word-by-word meaning Evam – thus ukthvA – saying saSaram chApam – arrows and bow visrujya – dropped SOkasam vignamAnasa: – with grief-stricken mind … Read more

1.47 evam uktvārjunaḥ saṅkhye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 46 Simple sañjaya uvāca evam uktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya sa-śaraṁ cāpaṁ śoka-saṁvigna-mānasaḥ So saying, did Arjuna, agitated with grief, let go of his arrowed-bow, and sat down in his car between the two armies.” (Sañjaya tells Dhṛitarāshtra): ‘Pārtha[1. … Read more

1.46 yadhi mAmaprathIkAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 45 SlOkam – Original yadhi mAmaprathIkAramaSasthram SasthrapANaya: | dhArtharAshtrA raNEhanyus thanmE kshEmatharambhavEth || word-by-word meaning raNE – in the battle field aprathIkAram – being the one who would not take revenge (for the offenses committed towards me) aSasthram – … Read more

1.46 yadi mām apratīkāram (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 45 Simple yadi mām apratīkāram aśastraṁ śastra-pāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣema-taraṁ bhavet Immense benefit it would be to me if, unresisting and unarmed, I be killed on the battle-field by the armed hosts of Dhṛitarāshtra! >> Chapter … Read more

1.45 ahO batha mahath pApam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 44 SlOkam – Original ahO batha mahath pApam karththum vyavasithA vayam | yadhrAjyasukalObhEna hanthum svajanamudhyathA: || word-by-word meaning vayam – We rAjya suka lObhEna – due to greed for the pleasures we get by ruling the kingdom svajanam – … Read more

1.45 aho bata mahat pāpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 44 Simple aho bata mahat pāpaṁ kartuṁ vyavasitā vayam yad rājya-sukha-lobhena hantuṁ sva-janam udyatāḥ Alas! Coveting possessions and enjoyments, ’tis strange that we thought of committing atrocious sin by attempting to massacre our kinsmen! >> Chapter 1 verse 46 … Read more

1.44 uthsannakuladharmANAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 43 SlOkam – Original uthsannakuladharmANAm manushyANAm janArdhana | narakE niyatham vAsO bhavathIthyanuSuSruma || word-by-word meaning janArdhana – Oh janArdhana! uthsannakuladharmANAm – those having lost their clan’s practices/traditions manushyANAm – for the men narakE – in hellish planets niyatham vAsa: … Read more

1.44 utsanna-kula-dharmāṇāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 43 Simple utsanna-kula-dharmāṇāṁ manuṣyāṇāṁ janārdana narake niyataṁ vāso bhavatīty anuśuśruma For those, from whom their clan-laws have departed, O Janārdana[2. The 128th name of God…]! permanent residence in Naraka[3. Places where sins have to be atoned for by suffering. … Read more

1.43 dhOshairEthai: kulagnAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 42 SlOkam – Original dhOshairEthai: kulagnAnAm varNasankarakArakai: | uthsAdhyanthE jAthidharmA: kuladharmAScha SASvathA: || word-by-word meaning kulagnAnAm – of those who destroyed the clan varNasankarakArakai: – which causes such intermingling of varNas Ethai: dhOshai: – due to these faults SASvathA: … Read more

1.43 doṣair etaiḥ kula-ghnānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 42 Simple doṣair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ By the faults of these caste-breakers – the authors of interminglement – the ancient race-rules as well as the caste-rules of morality (dharma) are disregarded and broken. >> … Read more