2.9 Evam ukthvA hrishIkESam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 8 SlOkam – Original sanjaya uvAcha Evam ukthvA hrishIkESam guḍAkeSa: paranthapa: | na yOthsya ithi gOvindham ukthvA tUshNIm babhUva ha || word-by-word meaning sanjaya uvAcha – sanjaya said paranthapa: – one who makes his enemies tremble gudAkESa: – arjuna … Read more

2.9 evam uktvā hṛṣīkeśaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 8 Simple sañjaya uvāca evam uktvā hṛṣīkeśaṁ guḍākeśaḥ paran-tapaḥ na yotsya iti govindam uktvā tūṣṇīṁ babhūva ha Sanjaya continued: So speaking to Hṛishīkeśa[4. The 47th name of Vishṇu, lit. the “Ruler of the senses.”…], Gudākeśa[5. Epithetic for Arjuna meaning … Read more

2.8 na hi prapaSyAmi mamApanudhyAth

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 7 SlOkam – Original na hi prapaSyAmi mamApanudhyAth yachchOkamuchchOshaNamindhriyANAm | avApya bhUmAvasapathnam rudhdham rAjyam surANAmapi chAdhipathyam || word-by-word meaning indhiryANAm – sense organs such eyes etc uchchOshaNam – that which will dry up greatly mama SOkam – my grief … Read more

2.8 na hi prapaśyāmi mamāpanudyād (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 7 Simple na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv asapatnam ṛddhaṁ rājyaṁ surāṇām api cādhipatyam ‘Though I obtain unrivalled sway over this prosperous earth, though I obtain even sovereignty over the Suras[2. Or Devas, the celestials.], … Read more