2.12 na tv evāhaṁ jātu nāsaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 11 Simple na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param Never at all[1. The particles ‘tu‘ and ‘eva‘ (meaning ‘never at all’) emphasizes God’s eternality. Though souls are also eternal, … Read more

2.12 na thvEvAham jAthu nAsam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 11 SlOkam – Original na thvEvAham jAthu nAsam na thvam nEmE janAdhipA: | na chaiva na bhavishyAma: sarvE vayam atha: param || word-by-word meaning aham – me (who is sarvESvara – the lord of all) jAthu – (in the … Read more