2.14 mAthrAsparSAs thu kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 13 SlOkam – Original mAthrAsparSAs thu kaunthEya SIthOshNa sukha dhu:kkadhA: | AgamApAyinO ’nithyAs thAms thithikshasva bhAratha || word-by-word meaning kaunthEya – Oh son of kunthI! mAthrAsparSA: – when sense organs (ear, skin, eyes, tongue and nose) contact with thanmAthrAs … Read more

2.14 mātrā-sparśās tu kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 13 Simple mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata The sense-contacts, Kaunteya[1. Son of Kunti = Arjuna.]! produce pleasures and pains through ‘cold-heat’[2. The sense-contacts with external phenomena is sensations which are the sense-with-mind-contacts, ‘cold-heat’, etc., and … Read more

2.13 dhEhino ‘smin yathA dhEhE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 12 SlOkam – Original dhEhino ‘smin yathA dhEhE kaumAram yauvanam jarA | thathA dhEhAnthara prApthir dhIras tathra na muhyathi || word-by-word meaning asmin dhEhE – (that which resides) in this body dhEhina: – for the AthmA (soul) kaumAram – … Read more

2.13 dehino ’smin yathā dehe (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 12 Simple dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati As are childhood, youth and senility in this body, so is translation to other bodies. No wise man[1. Dhīra is translated as wise man … Read more