2.16 nAsathO vidhyathE bhAvO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 15 SlOkam – Original nAsathO vidhyathE bhAvO nAbhAvO vidhyathE satha: | ubhayOr api drushtO ’nthas thvanayOs thathvadharSibhi: || word-by-word meaning asatha: – dhEham (body/matter) which is known as non-existing (temporary) bhAva: – eternity which is an attribute of AthmA … Read more

2.16 nāsato vidyate bhāvo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 15 Simple nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo ’ntas tv anayos tattva-darśibhiḥ To the non-constant (asat=matter) fixity is not; to the constant (sat=spirit) non-fixity is not. To Truth-Seers are known, the essential natures of both.[1. Rāmānuja … Read more