2.32 yadhruchchayA chOpapannam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 31 SlOkam – Original yadhruchchayA chOpapannam svargadhvAram apAvrutham | sukhina: kshathriyA: pArtha labhanthE yudhdham IdhruSam || word-by-word meaning hE pArtha – Oh son of prthA (kunthI)! yadhruchchayA – incidental upapannam – come about apAvrutham svarga dhvAram – being the … Read more

2.32 yadṛcchayā copapannaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 31 Simple yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam ‘Fortunate Kshatriyas, Pārtha, meet with such an unsolicited war, leading unhindered to the door of Svarga.’ As happening without effort, and as when it happens, constituting the … Read more

2.31 svadharmam api chAvEkshya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 30 SlOkam – Original svadharmam api chAvEkshya na vikampithum arhasi | dharmyAdh dhi yudhdhAch chrEyo’nyath kshathriyasya na vidhyathE || word-by-word meaning api cha – further, svadharmam avEkshya – even if you look at your dharmam (duty of fighting) vikampithum … Read more

2.31 sva-dharmam api cāvekṣya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 30 Simple sva-dharmam api cāvekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate ‘Also, the considerations of what is one’s own duty do not warrant thy grief, for nothing is more meritorious for a Kshatriya than … Read more