2.28 avyakthAdhIni bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 27 SlOkam – Original avyakthAdhIni bhUthAni vyakthamadhyAni bhAratha | avyakthanidhanAni Eva thathra kA paridhEvanA || word-by-word meaning bhAratha – arjuna! bhUthAni – forms such as dhEva (celestial), manushya (human) etc avyakthAdhIni – having an unmanifest primary state vyakthamadhyAni – … Read more

2.28 avyaktādīni bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 27 Simple avyaktādīni bhūtāni vyakta-madhyāni bhārata avyakta-nidhanāny eva tatra kā paridevanā ‘(All) creatures, O Bhārata, have an unmanifest origin, a manifest middle, and again an unmanifest end. Such being the case, where is cause for sorrow?’ Beings like mankind … Read more

2.27 jAthasya hi dhruvo mruthyur

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 26 SlOkam – Original jAthasya hi dhruvo mruthyur dhruvam janma mruthasya ca | thasmAdh aparihAryE ’rthE na thvam Sochithum arhasi || word-by-word meaning jAthasyam – for that which is born mruthyu: – death dhruva: – is unvoidable mruthasya – … Read more

2.27 jātasya hi dhruvo mṛtyur (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 26 Simple jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi ‘To what is born death is certain; and birth is as certain to what dies. Hence, a matter which cannot be averted, … Read more

2.26 atha cainaṁ nitya-jātaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 25 Simple atha cainaṁ nitya-jātaṁ nityaṁ vā manyase mṛtam tathāpi tvaṁ mahā-bāho nainaṁ śocitum arhasi ‘If thou wouldst think this (ātmā) as repeatedly taking births and repeatedly dying, even then hast thou, O mighty-armed! no reason to grieve.’ If … Read more

2.25 avyakto ’yam acintyo ’yam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 24 Simple avyakto ’yam acintyo ’yam avikāryo ’yam ucyate tasmād evaṁ viditvainaṁ nānuśocitum arhasi ‘This is described as indiscrete, inconceivable, and incorruptible. Knowing this to be so, thou hast no cause for regret.’ Avyakta = indiscrete or indiscernible, because … Read more

2.25 avyakthO ’yam achinthyO ’yam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 24 SlOkam – Original avyakthO ’yam achinthyO ’yam avikAryO ’yam uchyathE | thasmAdh Evam vidhithvainam nAnuSochithum arhasi || word-by-word meaning ayam – This AthmA avyaktha: – invisible (as [against] some one who is mortal[/visible]) ayam – he is achinthya: … Read more

2.24 acchedyo ’yam adāhyo ’yam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 23 Simple acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca nityaḥ sarva-gataḥ sthāṇur acalo ’yaṁ sanātanaḥ ‘Invulnerable is this, incombustible is this; never is this moistened nor is dried up; this is eternal, all-pervading, fixed, motionless and ancient.’ Weapons … Read more

2.24 achchEdhyO ’yam adhAhyO ’yam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 23 SlOkam – Original achchEdhyO ’yam adhAhyO ’yam aklEdhyO ’Soshya Eva cha | nithya: sarva-gatha: sthANur achalO ’yam sanAthana: || word-by-word meaning ayam – this AthmA achchEdhya: – cannot be cut; ayam – he adhAhya: (cha) – also cannot … Read more

2.23 nainam chindhanthi SasthrANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 22 SlOkam – Original nainam chindhanthi SasthrANi nainam dahathi pAvaka: | na chainam klEdhayanthi ApO na Soshayathi mArutha: || word-by-word meaning SasthrANi – weapons (like knife etc) Enam – this AthmA na chindhanthi – cannot cut pAvaka: – fire … Read more