2.18 antavanta ime dehā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 17 Simple antavanta ime dehā nityasyoktāḥ śarīriṇaḥ anāśino ’prameyasya tasmād yudhyasva bhārata These bodies are declared terminable with respect to the eternal, indestructible and undemonstrable (ātmās) indwelling the bodies. Therefore do thou, Bhārata, fight. The term deha (body) is … Read more

2.18 anthavantha imE dhEhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 17 SlOkam – Original anthavantha imE dhEhA nithyasyOkthA: SarIriNa: | anASinO ’pramEyasya thasmAdh yudhyasva bhAratha || word-by-word meaning imE dhEhA: – the bodies that are visible nithyasya – eternal (who does not have a beginning) anASina: – who is … Read more

2.17 avinASi thu thadh vidhdhi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 16 SlOkam – Original avinASi thu thadh vidhdhi yEna sarvam idham thatham | vinASam avyayasyAsya na kaSchith karthum arhathi || word-by-word meaning yEna – that AthmA idham sarvam – all these insentient objects thatham – pervaded thath thu – … Read more

2.17 avināśi tu tad viddhi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 16 Simple avināśi tu tad viddhi yena sarvam idaṁ tatam vināśam avyayasyāsya na kaścit kartum arhati Know that that verily is indestructible by which all this is pervaded. No one can cause destruction to this ‘exhaustless.’[1. Means that which … Read more

2.16 nAsathO vidhyathE bhAvO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 15 SlOkam – Original nAsathO vidhyathE bhAvO nAbhAvO vidhyathE satha: | ubhayOr api drushtO ’nthas thvanayOs thathvadharSibhi: || word-by-word meaning asatha: – dhEham (body/matter) which is known as non-existing (temporary) bhAva: – eternity which is an attribute of AthmA … Read more

2.16 nāsato vidyate bhāvo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 15 Simple nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo ’ntas tv anayos tattva-darśibhiḥ To the non-constant (asat=matter) fixity is not; to the constant (sat=spirit) non-fixity is not. To Truth-Seers are known, the essential natures of both.[1. Rāmānuja … Read more

2.15 yam hi na vyathayanthi EthE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 14 SlOkam – Original yam hi na vyathayanthi EthE purusham purusharshabha | samadhu:kha sukham dhIram sO ’mruthathvAya kalpathE || word-by-word meaning purusharshabha – Oh leader among men! EthE – these contacts with worldly pleasures/pains samadhu:khasukham – being neutral towards … Read more

2.15 yaṁ hi na vyathayanty ete (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 14 Simple yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate That bold[1. Bold means sagacious, wise.] man, O man-chief, who looks on pain as equal with pleasure, and whom, these (‘colds and heats’) cannot molest, … Read more

2.14 mAthrAsparSAs thu kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 13 SlOkam – Original mAthrAsparSAs thu kaunthEya SIthOshNa sukha dhu:kkadhA: | AgamApAyinO ’nithyAs thAms thithikshasva bhAratha || word-by-word meaning kaunthEya – Oh son of kunthI! mAthrAsparSA: – when sense organs (ear, skin, eyes, tongue and nose) contact with thanmAthrAs … Read more

2.14 mātrā-sparśās tu kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 13 Simple mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata The sense-contacts, Kaunteya[1. Son of Kunti = Arjuna.]! produce pleasures and pains through ‘cold-heat’[2. The sense-contacts with external phenomena is sensations which are the sense-with-mind-contacts, ‘cold-heat’, etc., and … Read more