2.40 nEhAbhikrama nASO’sthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 39 SlOkam – Original nEhAbhikrama nASO’sthi prathyavAyO na vidhyathE | svalpam api asya dharmasya thrAyathE mahathO bhayAth || word-by-word meaning iha – in karma yOga abhikramanASa: – loss for the begun efforts na asthi – not there; (even if … Read more

2.40 nehābhikrama-nāśo ’sti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 39 Simple nehābhikrama-nāśo ’sti pratyavāyo na vidyate sv-alpam apy asya dharmasya trāyate mahato bhayāt ‘In this[1. That is Karma-Yoga or doing works as duty with no interest in fruit. This is the philosophy of action.] there is no loss … Read more

2.39 EshA thE’bhihithA sAnkhyE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 38 SlOkam – Original EshA thE’bhihithA sAnkhyE budhdhir yOgE thvimAm SrNu | budhdhyA yukthO yayA pArtha karma bandham prahAsyasi || word-by-word meaning pArtha! – Oh pArtha! sAnkhyE – In context of AthmA that is to be known EshA budhdhi: … Read more

2.39 eṣā te ’bhihitā sāṅkhye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 38 Simple eṣā te ’bhihitā sāṅkhye buddhir yoge tv imāṁ śṛṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi ‘This knowledge in sāṅkhya[2. Sāṅkhya is literally a numeral, and therefore counting. The Sāṅkhya system counts the 24 material categories, and declares … Read more

2.38 sukha dhu:khE samE kruthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 37 SlOkam – Original sukha dhu:khE samE kruthvA  lAbhAlAbhau jayAjayau | thathO yuddhAya yujyasva naivam pApam avApsyasi || word-by-word meaning sukha dhu:kE – joy and grief samE – equal kruthvA – think lAbhAlAbhau – gain and loss of desired … Read more

2.38 sukha-duḥkhe same kṛtvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 37 Simple sukha-duḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi ‘Making joy and grief equal, (so) gain and loss, victory and defeat, then engage in war. Thus shalt thou incur no sin.’ Thus then, knowing ātmā … Read more

2.37 hathO vA prApsyasi svargam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 36 SlOkam – Original hathO vA prApsyasi svargam jithvA vA bhOkshyasE mahIm | thasmAdh uththishta kaunthEya yudhdhAya krutha niSchaya: || word-by-word meaning  kaunthEya – Oh son of kunthI!hathO vA – if killed (in dharma yudhdham – righteous war)svargam – … Read more

2.37 hato vā prāpsyasi svargaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 36 Simple hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ ‘Killed, thou wilt attain Svarga; conquering, thou wilt enjoy earth. Hence, arise, Kaunteya! resolving to fight.’[1. Cf. ‘Hato vā divam ārohet, hatvā vā kshitim … Read more

2.36 avAchya vAdhAmS cha bahUn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 35 SlOkam – Original avAchya vAdhAmS cha bahUn vadhishyanthi thavAhithA: | nindhanthas thava sAmarthyam thathO dhu:kha tharam nu kim || word-by-word meaning thava ahithA: – your enemies dhuryOdhana et al thava – your sAmarthyam – ability nindhantha: – will … Read more

2.36 avācya-vādāṁś ca bahūn (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 35 Simple avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu kim ‘They will also be using language (to thee) unutterable and derogatory, and speak of thy ability with contumely. Is there anything more painful than this?’ … Read more