2.55 prajahAthi yadhA kAmAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 54 SlOkam – Original SrI bhagavAn uvAcha prajahAthi yadhA kAmAn sarvAn pArtha manOgathAn | Atmani EvAthmanA tushta: sthithapragyas tadhOchyathE || word-by-word meaning SrI bhagavAn – Bhagavan (krishna) uvacha – said pArtha – Oh son of pruthA! AthmanA – with … Read more

2.55 prajahāti yadā kāmān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 54 Simple śrī-bhagavān uvāca prajahāti yadā kāmān sarvān pārtha mano-gatān ātmany evātmanā tuṣṭaḥ sthita-prajñas tadocyate Śri Bhagavān (Lord Kṛishṇa) answers: ‘Then is he called ‘sthita-prajñaḥ,’ Pārtha! when he shall have fully discarded all desires rooted in the heart, and … Read more