2.58 yadhA samharathE chAyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 57 SlOkam – Original yadhA samharathE chAyam  kUrmO’ngAnIva sarvaSa: | indhriyANIndhriyArthEbhyas thasya pragyA prathishtithA || word-by-word meaning yadhA – when ayam – this individual indhriyANi – senses (which try to reach out to worldly pleasures) kUrma: angAni iva – … Read more

2.58 yadā saṁharate cāyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 57 Simple yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ‘His will is installated, who like the tortoise indrawing its limbs, abstracts the senses from their pursuit after objects of sense.'[3. This stage is called Yatamāna-Saṃjṇā.] When … Read more

2.57 ya: sarvathrAnabhisnEhas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 56 SlOkam – Original ya: sarvathrAnabhisnEhas thath thath prApya SubhASubham | nAbhinandhathi na dhvEshṭi thasya pragyA prathishthitA || word-by-word meaning ya: – one who is sarvathra – all (likeable aspects) anabhisnEha: – being detached thath thath SubhASubham – those … Read more

2.57 yaḥ sarvatrānabhisnehas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 56 Simple yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ‘His will or consciousness is (said to be) established who, nowhere, forms attachments; who neither exults when an auspicious event may befal, nor abhors an … Read more

2.56 dhukkhEshvanudhvignamanA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 55 SlOkam – Original dhukkhEshvanudhvignamanA: sukhEshu vigathaspruha: | vItharAgabhayakrOdha: sthithadhIr munir uchyathE || word-by-word meaning dhukkhEshu – when afflicted by sorrowful aspects anudhvignamanA: – not agitated sukhEshu – when benefited by joyful aspects vigathasuruha: – not elated vItha rAga … Read more

2.56 duḥkheṣv anudvigna-manāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 55 Simple duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate ‘That ‘muni’ is called steady-willed, whose mind is unagitated by affliction, and unelated by happiness; who is free from love, fear and anger.'[1. This stage is called Ek-endriya-Saṃjñā.] To … Read more