2.59 vishayA vinivarthanthE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 58 SlOkam – Original vishayA vinivarthanthE nirAhArasya dhEhina: | rasavarjam rasO’pyasya param drushṭvA nivarthathE || word-by-word meaning nirAhArasya dhEhina: – for the AthmA who withdrew the senses from worldly pleasures vishayA: – worldly pleasures rasavarjam – except for desire … Read more

2.59 viṣayā vinivartante (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 58 Simple viṣayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’py asya paraṁ dṛṣṭvā nivartate ‘From the embodied, who starves (the senses), the sense-pleasures depart, save the craving. Even the craving departs when the Transcendent is seen.’ (External) objects of enjoyment … Read more