2.68 thasmAdh yasya mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 67 SlOkam – Original thasmAdh yasya mahAbhAhO nigruhIthAni sarvaSa: | indriyAṇIndriyArthEbhyas thasya pragyA prathishtithA || word-by-word meaning mahAbhAhO – Oh mighty armed! thasmAth – thus yasya indhiryANi – whose sensory organs indhriyArthEbhya: – from the worldly pleasures sarvaSa: nigruhIthAni … Read more

2.68 tasmād yasya mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 67 Simple tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ‘Therefore, O mighty-armed! Whose senses have in every way been withdrawn from their objects, his wisdom (or will) is established.’ Therefore in the manner expounded by Me thus, … Read more

2.67 indhriyANAm hi charathAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 66 SlOkam – Original indhriyANAm hi charathAm yan manO’nuvidhIyathE | thadh asya harathi pragyAm vAyur nAvam ivAmbhasi || word-by-word meaning charathAm – engaging in worldly pleasures (as desired) indhiryANAm – sensory organs yath mana: – that mind anuvidhIyathE – … Read more

2.67 indriyāṇāṁ hi caratāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 66 Simple indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi ‘Whose mind is permitted to rove after the rambling senses, that mind verily steals him of his intelligence (or wisdom), like the wind, the … Read more

2.66 nAsthi budhdhir ayukthasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 65 SlOkam – Original nAsthi budhdhir ayukthasya na chAyukthasya bhAvanA | na chAbhAvayatha: SAnthir aSAnthasya kutha: sukham || word-by-word meaning ayukthasya – for the one whose mind/heart is not fixed on me budhdhi: – knowledge about the self na asthi … Read more

2.66 nāsti buddhir ayuktasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 65 Simple nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham ‘To the unconcentrated (a-yukta), there is no illumination, and to the un-illuminated, there can be no contemplation. To the uncontemplating, there is no tranquility, and … Read more

2.65 prasAdhE sarvadhukkhAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 64 SlOkam – Original prasAdhE sarvadhukkhAnAm hAnir asyopajAyathE | prasannachEthasO hyASu budhdhi: paryavathishtathE || word-by-word meaning asya – for such man prasAdhE (sathi) – after acquiring clarity of mind sarvadhukkhAnAm hAni: – destruction of all sorrows upajAyathE – occurs; … Read more

2.65 prasāde sarva-duḥkhānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 64 Simple prasāde sarva-duḥkhānāṁ hānir asyopajāyate prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate ‘Peace[1. Prasāda is ‘the serene and blessed mood’ of the poet. Serene contentment or benign tranquility.] or purity of mind attained, all afflictions to him are at an … Read more

2.64 rAgadhvEsha vimukthais thu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 63 SlOkam – Original rAgadhvEsha vimukthais thu vishayAn indhriyaiS charan | AthmavaSyair vidhEyAthmA prasAdham adhigaccchathi || word-by-word meaning rAgadhvEsha vimukthai: (viyukthai:) – having been removed of longings and hatred (by my (krishNa’s) grace) AthmavaSyai: – being under the control … Read more

2.64 rāga-dveṣa-vimuktais tu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 63 Simple rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran ātma-vaśyair vidheyātmā prasādam adhigacchati ‘With senses bereft of longings and loathings, and kept under control, the man who despises delights, and whose mind is in his bidding, obtains pellucidness[1. Prasāda is ‘the … Read more