2.63 krodhAdhbhavathi sammOha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 62 SlOkam – Original krodhAdhbhavathi sammOha: sammOhAth smruthivibhrama: | smruthivibhramaSAdh buddhinASO budhdhinASAth praNaSyathi || word-by-word meaning krOdhAth – due to that anger sammOha: – dementation bhavathi – occurs; sammOhAth – due to dementation smruthivibhrama: (bhavathi) – loss of memory … Read more

2.63 krodhād bhavati sammohaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 62 Simple krodhād bhavati sammohaḥ sammohāt smṛti-vibhramaḥ smṛti-bhraṁśād buddhi-nāśo buddhi-nāśāt praṇaśyati ‘From wrath comes folly; from folly, dementation. From dementation, wreck of the will; from wreck of will, (he) perishes.’ To him whose cravings for sense-objects linger, the effort … Read more

2.62 dhyAyathO vishayAn pumsa:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 61 SlOkam – Original dhyAyathO vishayAn pumsa: sangas tEshUpajAyathE | sangAth sanjAyathE kAma: kAmAth krOdhO’bhijAyathE || word-by-word meaning vishayAn – on the sense objects which are Sabdham (sound), sparSa (touch), rUpa (form), rasa (taste), gandha (smell) dhyAyatha: – meditates … Read more

2.62 dhyāyato viṣayān puṁsaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 61 Simple dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate ‘To the person who dotes on sense-objects, union therewith is generated. From union springs lust, and from lust springs hate (or wrath).’ >> Chapter 2 verse … Read more

2.61 thAni sarvANi samyamya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 60 SlOkam – Original thAni sarvANi samyamya yuktha AsItha mathpara: | vaSE hi yasyEndhriyANi thasya pragyA prathishtithA || word-by-word meaning thAni sarvANi – all those senses (which are difficult to overcome due to being attached to worldly pleasures) samyamya … Read more

2.61 tāni sarvāṇi saṁyamya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 60 Simple tāni sarvāṇi saṁyamya yukta āsīta mat-paraḥ vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ‘Restraining them all, and (mind)-collected, let him remain absorbed in Me. His wisdom (or will) is confirmed indeed whose senses are under control.’ Whoso wishes … Read more

2.60 yathathO hyapi kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 59 SlOkam – Original yathathO hyapi kaunthEya purushasya vipaSchitha: | indhriyANi pramAthIni haranthi prasabham mana: || word-by-word meaning hE kaunthEya – Oh son of kunthI! vipaSchitha: – having ability to differentiate yaththa: api – though pursuing (for self realisation) … Read more

2.60 yatato hy api kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 59 Simple yatato hy api kaunteya puruṣasya vipaścitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ ‘Forsooth, Kaunteya[1. A matronymic of Arjuna (=son of Kunti).]! The turbulent senses forcibly seduce away the mind of even the sedulous sage[2. Cf: ‘The roving eye … Read more

2.59 vishayA vinivarthanthE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 58 SlOkam – Original vishayA vinivarthanthE nirAhArasya dhEhina: | rasavarjam rasO’pyasya param drushṭvA nivarthathE || word-by-word meaning nirAhArasya dhEhina: – for the AthmA who withdrew the senses from worldly pleasures vishayA: – worldly pleasures rasavarjam – except for desire … Read more

2.59 viṣayā vinivartante (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 58 Simple viṣayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’py asya paraṁ dṛṣṭvā nivartate ‘From the embodied, who starves (the senses), the sense-pleasures depart, save the craving. Even the craving departs when the Transcendent is seen.’ (External) objects of enjoyment … Read more