3.2 vyAmiSrENEva vAkyEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 1 SlOkam – Original vyAmiSrENEva vAkyEna budhdhim mOhayasIva mE | thadh Ekam vadha niSchithya yEna SrEyO’ham ApnuyAm || word-by-word meaning vyAmisrENa – contradictory vAkyEna Eva – statements mE – my budhdhim – intelligence mOhayasi iva – it appears that … Read more

3.2 vyāmiśreṇeva vākyena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 1 Simple vyāmiśreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niścitya yena śreyo ’ham āpnuyām ‘It seems as if thou confusest my understanding by thy ambiguous speech? Tell me one thing decidedly, by which I may derive supreme blessedness.’ … Read more

3.1 jyāyasī cet karmaṇas te (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 Introduction Simple arjuna uvāca jyāyasī cet karmaṇas te matā buddhir janārdana tat kiṁ karmaṇi ghore māṁ niyojayasi keśava Quotes Arjuna:- ‘If thy creed, Janardanā[1. The 128th name of God. One etymology is ‘Dasyu-trānāj-Janārdanaḥ‘ (Bhārata. Ud. Parva. 71-6.]! be, that Knowledge … Read more

3.1 jyAyasI chEth karmaNas thE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 Introduction SlOkam – Original arjuna uvAcha jyAyasI chEth karmaNas thE mathA budhdhir janArdhana | thath kim karmaNi ghOrE mAm niyojayasi kESava || word-by-word meaning  arjuna uvAcha – arjuna saidjanArdhana – Oh janArdhana!kESava – Oh kESava!karmaNa:  than karma budhdhi: – being situated … Read more