3.4 na karmaNAm anArambhAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 3 SlOkam – Original na karmaNAm anArambhAn naishkarmyam purushO’SnuthE | na cha sanyasanAdhEva sidhdhim samadhigachchathi || word-by-word meaning purusha: – any man (who lives in this world) karmaNAm anArambhAn – due to not starting to engage in karma yOga … Read more

3.4 na karmaṇām anārambhān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 3 Simple na karmaṇām anārambhān naiṣkarmyaṁ puruṣo ’śnute na ca sannyasanād eva siddhiṁ samadhigacchati ‘None can attain the actionless (naishkarmya) state by cessation from action; not by cessation merely doth he attain perfection.’ Neither by not performing the Śāstra-ordained … Read more