3.21 yadh yadh Acharathi SrEshtas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 20 SlOkam – Original yadh yadh Acharathi SrEshtas thath thadhEvEtarO jana: | sa yath pramANam kuruthE lOkas thadhanuvarthathE || word-by-word meaning SrEshta: – the wise person (in gyAnam (knowledge) and anushtAnam (application of knowledge)) yadh yadh – whichever actions … Read more

3.21 yad yad ācarati śreṣṭhas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 20 Simple yad yad ācarati śreṣṭhas tat tad evetaro janaḥ sa yat pramāṇaṁ kurute lokas tad anuvartate ‘What the wise man doth, another doth likewise; what law he may make, the world follows it.’ Considering from the stand-point that … Read more

3.20 lOkasangraham EvApi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 19.5 SlOkam – Original lOkasangraham EvApi sampaSyan karthum arhasi word-by-word meaning lOka sangraham Eva – To inspire [less-intelligent worldly] people only [to help them] sampaSyan api – keeping that in mind karthum arhasi – it is apt for you … Read more

3.20 loka-saṅgraham evāpi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 19.5 Simple loka-saṅgraham evāpi sampaśyan kartum arhasi ‘Thou hast, besides, need to work, seeing that benefit accrues to the world’; (for) :— >> Chapter 3 verse 21 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam (scriptures) – http://granthams.koyil.org pramAthA … Read more

3.19.5 karmaNaiva hi samsidhdhim

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 19 SlOkam – Original karmaNaiva hi samsidhdhim AsthithA janakAdhaya: word-by-word meaning janakAdhaya: – janaka et al karmaNA Eva – only through karma yOga (and not gyAna yOga) samsidhdhim – the result of self-realisation AsthithA: hi – have they not … Read more

3.19.5 karmaṇaiva hi saṁsiddhim (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 19 Simple karmaṇaiva hi saṁsiddhim āsthitā janakādayaḥ ‘By action alone, did Janaka[1. See Chh: Up: for Janaka’s account. Also Brih: Up:] and others reach the supreme perfection.’ As because Karma-Yoga is commended even to those who are qualified for … Read more