3.26 na budhdhi bhEdham janayEdh

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 25 SlOkam – Original na budhdhi bhEdham janayEdh agyAnAm karmasanginAm | jOshayEth sarvakarmANi vidhvAn yuktha: samAcharan || word-by-word meaning agyAnAm – not aware of the nature of AthmA in full karmasanginAm – for the mumukshus who are connected to … Read more

3.26 na buddhi-bhedaṁ janayed (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 25 Simple na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran ‘Let not be unsettled, the mind of the unwise, attached to works. Let the wise heartily (yuktaḥ) enter into works, to encourage them.’ The unwise (avidvāmsaḥ): are … Read more

3.25 sakthA: karmaNyavidhvAmsO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 24 SlOkam – Original sakthA: karmaNyavidhvAmsO yathA kurvanthi bhAratha | kuryAdh vidhvAms thathAsaktaS chikIrshur lOkasangraham || word-by-word meaning bhAratha – Oh descendant of bharatha! karmaNi sakthA: – being the ones who are inevitably connected to karma avidhvAmsa: – those … Read more

3.25 saktāḥ karmaṇy avidvāṁso (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 24 Simple saktāḥ karmaṇy avidvāṁso yathā kurvanti bhārata kuryād vidvāṁs tathāsaktaś cikīrṣur loka-saṅgraham ‘Like the unwise, attached to works, act, Bhārata! (but) let the wise, in the interests of the world, also act, but unattached.’ >> Chapter 3 verse … Read more

3.24 uthsIdhEyur imE lokA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 23 SlOkam – Original uthsIdhEyur imE lokA na kuryAm karma chEdh aham | sankarasya cha karthA syAm upahanyAm imA: prajA: || word-by-word meaning aham – I karma – actions (pertaining to the heritage of the family I am born … Read more

3.24 utsīdeyur ime lokā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 23 Simple utsīdeyur ime lokā na kuryāṁ karma ced aham saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ ‘Did I not Myself perform work, all these worlds[1. The three worlds is a world-conception. Richard Garbe in his address before the … Read more

3.23 yadhi hyaham na varthEyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 22 SlOkam – Original yadhi hyaham na varthEyam jAthu karmaNyathandhritha: | mama varthmAnuvarthanthE manushyA: pArtha sarvaSa: || word-by-word meaning pArtha – Oh arjuna! aham hi – I, sarvESvara karmaNi – in the karma (pertaining to the family I am … Read more

3.23 yadi hy ahaṁ na varteyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 22 Simple yadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ‘Did I not, for once, out of indolence, engage in work, all mankind, Pārtha[1. Epithet of Arjuna, being a descendant of Prithu-Chakravarti.]! will copy … Read more