3.32 yE thvEthadhabhyasUyanthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 31 SlOkam – Original yE thvEthadhabhyasUyanthO nAnuthishtanthi mE matham | sarvagyAna vimUdAms thAn vidhdhi nashtAn achEthasa: || word-by-word meaning yE thu – those Ethath – this mE matham – my philosophy na anushtithanthi – not practicing (and those who … Read more

3.32 ye tv etad abhyasūyanto (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 31 Simple ye tv etad abhyasūyanto nānutiṣṭhanti me matam sarva-jñāna-vimūḍhāṁs tān viddhi naṣṭān acetasaḥ ‘But whoso, blaspheming, carry not out this, My edict, —know them to be blind to all knowledge; and, bereft of understanding, (to be) lost.’ My … Read more

3.31 yE mE matham idham nithyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 30 SlOkam – Original yE mE matham idham nithyam anuthishtanthi mAnavA: | SraddhAvanthO’nasUyanthO muchyanthE thE’pi karmabhi: || word-by-word meaning yE mAnavA: – those qualified persons idham – this mE matham –  my philosophy nithyam anuthishtanthi – always practicing yE … Read more

3.31 ye me matam idaṁ nityam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 30 Simple ye me matam idaṁ nityam anutiṣṭhanti mānavāḥ śraddhāvanto ’nasūyanto mucyante te ’pi karmabhiḥ ‘Whoso, men, will follow this eternal behest of Mine, filled with faith or (at least) void of ill-will, shall be released from all deeds.’ … Read more