3.35 SrEyAn svadharmO viguNa:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 34 SlOkam – Original SrEyAn svadharmO viguNa: paradharmAth svanushtithAth | svadharmE nidhanam SrEya: paradharmO bhayAvaha: || word-by-word meaning svadharma: – (for the person who is together with matter/body) karma yOga which is the natural means viguNa: (api) – even … Read more

3.35 śreyān sva-dharmo viguṇaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 34 Simple śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt sva-dharme nidhanaṁ śreyaḥ para-dharmo bhayāvahaḥ ‘Though wanting in merit, better is one’s own Dharma[1. Prescribed duty. The ways of virtue.] than another’s Dharma[2. Prescribed duty. The ways of virtue.] well performed. In … Read more