3.19 thasmAdhasaktha: sathatham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 18 SlOkam – Original thasmAdhasaktha: sathatham kAryam karma samAchara | asakthO hyAcharan karma param Apnothi pUrusha: || word-by-word meaning thasmAth – Thus, due to all these reasons (which have been explained previously) asaktha: – with detachment sathatham – without … Read more

3.19 tasmād asaktaḥ satataṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 18 Simple tasmād asaktaḥ satataṁ kāryaṁ karma samācara asakto hy ācaran karma param āpnoti pūruṣaḥ ‘Hence, unconcerned, work as if it were a duty to be discharged. The person so unconcerned, verily reaches the Transcendent.’ The person who is … Read more

3.18 naiva thasya kruthEnArthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 17 SlOkam – Original naiva thasya kruthEnArthO nAkruthEnEha kaSchana | na chAsya sarvabhUthEshu kaSchidharthavyapASraya: || word-by-word meaning iha – In this stage of being realized of AthmA thasya – for him kruthEna – for the karmas which were performed … Read more

3.18 naiva tasya kṛtenārtho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 17 Simple naiva tasya kṛtenārtho nākṛteneha kaścana na cāsya sarva-bhūteṣu kaścid artha-vyapāśrayaḥ ‘Here, neither Work nor No-work serves him any purpose. For, naught is there in creation he hath to depend on.’ >> Chapter 3 verse 19 archived in … Read more

3.17 yasthvAthmarathirEva syAdh

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 16 SlOkam – Original yasthvAthmarathirEva syAdh AthmathrupthaS cha mAnava: | AthmanyEva cha santhushtas thasya kAryam na vidhyathE || word-by-word meaning ya: thu mAnava: – that man Athma rathi: Eva – being engaged in AthmA only Athmathruptha:cha (Eva) – being … Read more

3.17 yas tv ātma-ratir eva syād (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 16 Simple yas tv ātma-ratir eva syād ātma-tṛptaś ca mānavaḥ ātmany eva ca santuṣṭas tasya kāryaṁ na vidyate ‘But naught hath he to do whose delight is ātmā, whose satisfaction is ātmā, and whose contentment is ātmā.’ >> Chapter … Read more

3.16 Evam pravarthitham chakram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 15 SlOkam – Original Evam pravarthitham chakram nAnuvarthayathIha ya: | aghAyur indhriyArAmO mOgham pArtha sa jIvathi || word-by-word meaning pArtha – Oh son of kunthI! Evam – in this manner pravarthitham – aspects that depend on each other (arranged … Read more

3.16 evaṁ pravartitaṁ cakraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 15 Simple evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati ‘Thus is the wheel made to revolve. Whoso, here, doth not follow it, his is a life of sin, -he is a reveller in the garden … Read more

3.15 karma brahmOdhbhavam vidhdhi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 14 SlOkam – Original karma brahmOdhbhavam vidhdhi brahmAksharasamudhbhavam | thasmAth sarvagatham brahma nithyam yagyE prathishtitham || word-by-word meaning karma – karma (righteous action) brahmOdhbhavam – born from body vidhdhi – know that brahma – body aksharasamudhbhavam – born from … Read more

3.15 karma brahmodbhavaṁ viddhi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 14 Simple karma brahmodbhavaṁ viddhi brahmākṣara-samudbhavam tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣṭhitam ‘Know that body (brahma) gives forth action; from akshara (the Imperishable=ātmā) comes body. Hence the all-obtaining body is necessary for Yajña.’ >> Chapter 3 verse 16 archived … Read more