3.43 evaṁ buddheḥ paraṁ buddhvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 42 Simple evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānam ātmanā jahi śatruṁ mahā-bāho kāma-rūpaṁ durāsadam ‘O strong-armed! thus knowing this (lust=kāma) which surpasses buddhi, and steadying the manas with (thy) buddhi[2. Steadying the manas with buddhi, is equivalent to: ‘Steadying thy … Read more

3.43 Evam budhdhE: param budhdhvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 42 SlOkam – Original Evam budhdhE: param budhdhvA samsthabhyAthmAnam AthmanA | jahi Sathrum mahAbhAhO kAmarUpaṁ dhurAsadham || word-by-word meaning mahAbhAhO – Oh mighty armed! Evam – in this manner budhdhE: param – lust which is more powerful than firm … Read more

3.42 indhriyANi parANyAhur

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 41 SlOkam – Original indhriyANi parANyAhur indhriyEbhya: param mana: | manasas thu parA budhdhir yO budhdhE: parathas thu sa: || word-by-word meaning indhriyANi – the ten sense organs (senses – organs of knowledge and organs of action) parANi – … Read more

3.42 indriyāṇi parāṇy āhur (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 41 Simple indriyāṇi parāṇy āhur indriyebhyaḥ paraṁ manaḥ manasas tu parā buddhir yo buddheḥ paratas tu saḥ ‘The senses, they say, are the chief; manas[1. Manas is generally translated as mind, but mind in English Psychology is a general … Read more

3.41 thasmAth thvamindhriyANyAdhau

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 40 SlOkam – Original thasmAth thvam indhriyANyAdhau niyamya bharatharishabha | pApmAnam prajahi hyEnaṁ gyAna vigyAna nASanam || word-by-word meaning hE bharatha rishabha – Oh leader of bharatha clan! thasmAthhi – as previously said, since gyAna yOga is difficult to … Read more

3.41 tasmāt tvam indriyāṇy ādau (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 40 Simple tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha pāpmānaṁ prajahi hy enaṁ jñāna-vijñāna-nāśanam ‘By first constraining[1. Constraint is here used in preference to restraint or repression, to mean that the senses are to be ‘restrained’ from material pursuits, and … Read more