4.13 chAthurvarNyam mayA srushtam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 12 SlOkam – Original chAthurvarNyam mayA srushtam guNakarmavibhAgaSa: | thasya karthAram api mAm vidhdhyakarthAram avyayam || word-by-word meaning chAthur varNyam – all worlds which are presided by the four varNas (classes namely brAhmaNa, kshathriya, vaiSya and SUdhra) mayA – … Read more

4.13 cātur-varṇyaṁ mayā sṛṣṭaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 12 Simple cātur-varṇyaṁ mayā sṛṣṭaṁ guṇa-karma-vibhāgaśaḥ tasya kartāram api māṁ viddhy akartāram avyayam ‘The fourfold varṇa[2. The four varṇas are Brāhmaṇa, Kshatriya, Vaiśya and Śūdra. The four aśramas are Brahmacharya (bachelor and student), Gārhastya (married life), Vānaprastha (retired forest … Read more

4.12 kAnkshantha: karmaNAm sidhdhim

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 11 SlOkam – Original kAnkshantha: karmaNAm sidhdhim yajantha iha dhEvathA: | kshipraṁ hi mAnushE lOkE sidhdhir bhavathi karmajA || word-by-word meaning iha – (All) in this world karmaNAm – for karmas (actions) sidhdhim – result kAnkshantha: – being desirous … Read more

4.12 kāṅkṣantaḥ karmaṇāṁ siddhiṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 11 Simple kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ kṣipraṁ hi mānuṣe loke siddhir bhavati karma-jā ‘Those who wish for the fulfilment of works, worship the devatas (lower gods) here. In mortal realms, work-born fruit is speedily realized.’ Generally all … Read more