4.19 yasya sarve samārambhāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 18 Simple yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ ‘He, whose all-acts are devoid of desire and delusion (saṅkalpa), —the wise say— is the enlightened man, whose works are burnt up in the fire of wisdom.’ Kāma, … Read more

4.19 yasya sarvE samArambhA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 18 SlOkam – Original yasya sarvE samArambhA: kAmasankalpavarjithA: | gyAnAgnidhagdhakarmANam tham Ahu: paNditham budhA: || word-by-word meaning yasya – for the one (who is mumukshu (liberation seeker)) sarvE samArambhA: – the efforts in nithya (daily), naimiththika (occasion based) and … Read more

4.18 karmaNyakarma ya: paSyEth

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 17 SlOkam – Original karmaNyakarma ya: paSyEdhakarmaNi cha karma ya: | sa budhdhimAn manushyEshu sa yuktha: kruthsnakarmakruth || word-by-word meaning karmaNi – in karma (actions which are performed) akarma – Athma gyAna (knowledge about self) which is different from … Read more

4.18 karmaṇy akarma yaḥ paśyed (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 17 Simple karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsna-karma-kṛt ‘Whoso seeth a-karma in karma, whoso, too, seeth karma in a-karma, —he is the wise among mankind; he is the fit (yuktaḥ); he … Read more