4.6 ajO’pi sann avyayAthmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 5 SlOkam – Original ajO’pi san avyayAthmA bhUthAnAm ISvarO’pi san | prakruthim svAm adhishtAya sambhavAmyAthmamAyayA || word-by-word meaning aja: api san – being birthless (not being subject to birth influenced by karma) avyayAthmA (api san) – being imperishable (not … Read more

4.6 ajo ’pi sann avyayātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 5 Simple ajo ’pi sann avyayātmā bhūtānām īśvaro ’pi san prakṛtiṁ svām adhiṣṭhāya sambhavāmy ātma-māyayā ‘Birthless, and of nature Imperishable, and Lord of all beings, yet do I establish Myself in my own Prakṛiti (matter), and will (māyā) Myself … Read more

4.5 bahUni mE vyathIthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 4 SlOkam – Original SrI bhagavAn uvAcha bahUni mE vyathIthAni janmAni thava chArjuna | thAnyaham vEdha sarvANi na thvam vEththa paranthapa || word-by-word meaning SrI bhagavAn uvAcha – Sri krishNa replied hE arjuna – Oh arjuna! thava cha – … Read more

4.5 bahūni me vyatītāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 4 Simple śrī-bhagavān uvāca bahūni me vyatītāni janmāni tava cārjuna tāny ahaṁ veda sarvāṇi na tvaṁ vettha paran-tapa Śrī Bhagavān (Lord Kṛishṇa) replied:- ‘Many births have past for Me; for thee also, Arjuna! I remember them all, but not … Read more

4.4 aparam bhavathO janma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 3 SlOkam – Original arjuna uvAcha aparam bhavathO janma param janma vivasvatha: | katham Ethadh vijAnIyAm thvam Adhau prOkthavAn ithi || word-by-word meaning arjuna uvAcha – Arjuna said bhavatha: janma – your birth avaram (aparam) – is later (in … Read more

4.4 aparaṁ bhavato janma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 3 Simple arjuna uvāca aparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti ‘Thy birth is recent; but the birth of Vivasāan is prior; (then) how Thou wert the Teacher in the beginning, is what … Read more

4.3 sa EvAyam mayA thE’dhya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 2 SlOkam – Original sa EvAyam mayA thE’dhya yOga: prOktha: purAthana: | bhakthO’si mE sakhA chEthi rahasyam hyEthadh uththamam || word-by-word meaning purAthana: – ancient sa: Eva ayam yOga: – this karma yOga (which was preserved through this succession … Read more

4.3 sa evāyaṁ mayā te ’dya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 2 Simple sa evāyaṁ mayā te ’dya yogaḥ proktaḥ purātanaḥ bhakto ’si me sakhā ceti rahasyaṁ hy etad uttamam ‘This self-same ancient Yoga is what is now propounded by Me to thee, —mysterious and best—, as thou art My … Read more

4.2 Evam paramparA prAptham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 1 SlOkam – Original Evam paramparA prAptham imam rAjarishayO vidhu: | sa kAlEnEha mahathA yOgO nashta: paranthapa || word-by-word meaning paranthapa – Oh torturer of enemies! Evam – in this manner paramparA prAptham – taught through succession of teachers … Read more

4.2 evaṁ paramparā-prāptam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 1 Simple evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paran-tapa ‘So handed down successively, the Royal Sages (Rājarshis) came to know it; but by (long lapse of) time, O Parantapa[1. Meaning ‘Harasser of foes’=(Arjuna)]!, the Yoga … Read more