6.15 yunjan Evam sadhAthmAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 14 SlOkam – Original yunjan Evam sadhAthmAnam yOgI niyathamAnasa: | SAnthim nirvANaparamAm mathsamsthAm adhigachchathi || word-by-word meaning yOgI – yOga practitioner Evam – in this manner AthmAnam – mind sadhA – always yunjan – focussing (on me) niyathamAnasa: – … Read more

6.15 yuñjann evaṁ sadātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 14 Simple yuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥ śāntiṁ nirvāṇa-paramāṁ mat-saṁsthām adhigacchati ‘Thus the yogi, ever uniting his mind in Me, becomes mind-disciplined, and reaches the supreme Peace of Bliss abiding in Me.’ ‘Uniting the mind in Me,’ means to … Read more

6.14 praSAnthAthmA vigathabhIr

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 13 SlOkam – Original praSAnthAthmA vigathabhIr brahmachArivrathE sthitha: | mana: samyamya machchiththO yuktha AsItha mathpara: || word-by-word meaning praSAnthAthmA – having a tranquil mind vigathabhI: – being fearless brahmachAri vrathE sthitha: – observing celibacy mana: sAmya – controlling the … Read more

6.14 praśāntātmā vigata-bhīr (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 13 Simple praśāntātmā vigata-bhīr brahmacāri-vrate sthitaḥ manaḥ saṁyamya mac-citto yukta āsīta mat-paraḥ ‘With mind in perfect tranquillity, fearless, keeping the vow of brahmacharya[4. Svāmi Vivekānanda says in his Rāja Yoga (pp: 61-62), that ‘that part of the human energy … Read more

6.13 samam kAyaSirOgrIvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 12 SlOkam – Original samam kAyaSirOgrIvam dhArayan achalam sthira: | samprEkshya nAsikAgram svam dhiSaS chAnavalOkayan || word-by-word meaning kAya SirO grIvam samam – keeping the body, head and neck straight achalam – unmoving sthiram – firm dhArayan – holding … Read more

6.13 samaṁ kāya-śiro-grīvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 12 Simple samaṁ kāya-śiro-grīvaṁ dhārayann acalaṁ sthiraḥ samprekṣya nāsikāgraṁ svaṁ diśaś cānavalokayan ‘Keeping the body, head and neck straight, unmoving and firm, fixing the gaze on the nose-tip[3. See verses 29 and 30, ante, The amplification of this subject … Read more

6.12 thathraikAgram mana: kruthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 11 SlOkam – Original thathraikAgram mana: kruthvA yathachiththEndhriyakriya: | upaviSyAsanE yunjyAth yOgam AthmaviSudhdhayE || word-by-word meaning thathra AsanE – on that seat upaviSya – being seated mana: – mind EkAgram kruthvA – making it single-focussed yatha chiththEndhriya kriya: – … Read more

6.12 tatraikāgraṁ manaḥ kṛtvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 11 Simple tatraikāgraṁ manaḥ kṛtvā yata-cittendriya-kriyaḥ upaviśyāsane yuñjyād yogam ātma-viśuddhaye ‘There into the seat, let one enter and let the mind be made one-pointed, restraining all activities of the mind and the senses, and let concentration be practised, for … Read more

6.11 Suchau dhESE prathishtApya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 10 SlOkam – Original Suchau dhESE prathishtApya sthiram Asanam Athmana: | nAthyuchchritham nAthinIcham chElAjinakuSOththaram || word-by-word meaning Suchau dhESE – in a pure place Athmana: – for self sthiram – firm (made out of wood etc) nAthyuchritham – not … Read more

6.11 śucau deśe pratiṣṭhāpya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 10 Simple śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ nāty-ucchritaṁ nāti-nīcaṁ cailājina-kuśottaram ‘In a pure place, let him prepare a firm seat, neither too high nor too low, made of kuśa[1. ‘Poa cynosuroides‘, a grass which plays a great part … Read more