5.7 yOgayukthO viSuddhAthmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 6 SlOkam – Original yOgayukthO viSuddhAthmA vijithAthmA jithEndriya: | sarvabhUthAthma bhUthAthmA kurvannapi na lipyathE || word-by-word meaning yOga yuktha: – being a practitioner of karma yOga viSudhdhAthmA – (as a result of that) having a pure heart vijithAthmA – … Read more

5.7 yoga-yukto viśuddhātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 6 Simple yoga-yukto viśuddhātmā vijitātmā jitendriyaḥ sarva-bhūtātma-bhūtātmā kurvann api na lipyate ‘The (karma-)yoga-united, pure-minded, whose mind and senses are under control, who looks on the ātmas of all beings as his ātma, is not tainted (by works), though he … Read more

5.6 sanyAsas thu mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 5 SlOkam – Original sanyAsas thu mahAbhAhO dhu:kham Apthum ayOgatha: | yOgayukthO munir brahma na chirENAdhigachchathi || word-by-word meaning mahAbhAhO – Oh mighty armed! sanyAsa: thu – gyAna yOga ayOgatha: – without performing karma yOga first Apthum dhu:kham – … Read more

5.6 sannyāsas tu mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 5 Simple sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ yoga-yukto munir brahma na cireṇādhigacchati ‘But sannyāsa without (karma)-yoga, is difficult to achieve, O Mighty-armed!. But the (karma-)yoga-united muni soon attains brahma (ātma).’ As for Sannyāsa or Jñāna-yoga, it is difficult … Read more