5.13 sarvakarmANi manasA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 12 SlOkam – Original sarvakarmANi manasA sanyasyAsthE sukham vaSI | navadhvArE purE dhEhI naiva kurvan na kArayan || word-by-word meaning dhEhI – embodied vaSI – AthmA who is (naturally) under his own control nava dhvArE – in the nine-gated … Read more

5.13 sarva-karmāṇi manasā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 12 Simple sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśī nava-dvāre pure dehī naiva kurvan na kārayan ‘Neither doing aught, nor causing any act, the embodied mentally consigns all acts to the nine-gated city (body), and sits therein the happy victor.’ Distinguishing … Read more

5.12 yuktha: karmaphalam thyakthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 11 SlOkam – Original yuktha: karmaphalam thyakthvA SAnthim Apnothi naishtikIm | ayuktha: kAmakAreNa phalE sakthO nibadhyathE || word-by-word meaning yuktha: – one who is focussed on AthmA without desire in other matters karma palam – results of karma (actions) … Read more

5.12 yuktaḥ karma-phalaṁ tyaktvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 11 Simple yuktaḥ karma-phalaṁ tyaktvā śāntim āpnoti naiṣṭhikīm ayuktaḥ kāma-kāreṇa phale sakto nibadhyate ‘The yuktaḥ, forsaking actions’ fruit, attains to everlasting rest. The a-yuktaḥ, prompted by lust, clings to fruit thereof, and remains bound.’ Yuktaḥ is the right performer … Read more