5.19 ihaiva thair jitha: sargO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 18 SlOkam – Original ihaiva thair jitha: sargO yeshAm sAmyE sthitham mana: | nirdhOsham hi samam brahma thasmAth brahmaNi thE sthithA: || word-by-word meaning yEshAm mana: – the minds of those sAmyE – equality of AthmAs (explained in previous … Read more

5.18 vidhyA vinaya sampannE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 17 SlOkam – Original vidhyA vinaya sampannE brAhmaNE gavi hasthini | Suni chaiva SvapAkE cha paNdithA: samadharSina: || word-by-word meaning paNdithA: – the wise vidhyA vinaya sampannE (brAhmaNE) – in a brAhmaNa who has knowledge and humility brAhmaNE – … Read more

5.18 vidyā-vinaya-sampanne (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 17 Simple vidyā-vinaya-sampanne brāhmaṇe gavi hastini śuni caiva śva-pāke ca paṇḍitāḥ sama-darśinaḥ ‘The wise equally regard the brāhmaṇa, or one of culture and conduct, or the cow, or the elephant, or even the dog or even the abject outcaste[1. … Read more

5.19 ihaiva tair jitaḥ sargo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 18 Simple ihaiva tair jitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ nirdoṣaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ ‘By them, whose mind is fixed in (this) equality (or sameness), even here is migration (sarga) overcome. Verily is brahma (ātma) … Read more

5.17 thadhbudhdhayas thadhAthmAnas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 16 SlOkam – Original thadhbudhdhayas thadhAthmAnas thannishtAs thathparAyaNA: | gachchanthyapunarAvruththim gyAnanirdhUthakalmashA: || word-by-word meaning thatdhbudhdhaya: – firmly focussed on previously explained self-realisation thadhAthmana: – having their heart fully attached to that thannishtA: – firmly practising it thath parAyaNA: – … Read more

5.17 tad-buddhayas tad-ātmānas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 16 Simple tad-buddhayas tad-ātmānas tan-niṣṭhās tat-parāyaṇāḥ gacchanty apunar-āvṛttiṁ jñāna-nirdhūta-kalmaṣāḥ ‘Meditating on that (ātma), engrossed in that, pursuing that, aiming that, they go, wisdom-effaced of taint, to the non-reverting (that)[3. Another rendering of 17: ‘Those who, set the whole intellect … Read more