5.29 bhOkthAram yagyathapasAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 28 SlOkam – Original bhOkthAram yagyathapasAm sarvalOkamahESvaram | suhrudham sarvabhUthAnAm gyAthvA mAm SAnthim ruchchathi || word-by-word meaning yagya thapasAm bhOkthAram – one who accepts yagya (sacrifices) and thapas (penances) sarva lOka mahESvaram – being the great lord of all … Read more

5.29 bhoktāraṁ yajña-tapasāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 28 Simple bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśvaram suhṛdaṁ sarva-bhūtānāṁ jñātvā māṁ śāntim ṛcchati ‘Knowing Me to be the Acceptor of sacrifices (yajñas) and penances (tapas), the Great Lord of the Kosmos, the Friend of all beings, one goeth to Peace.’ Knowing … Read more

5.28 yathEndhriyamanObudhdhir

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 27 SlOkam – Original yathEndhriyamanObudhdhir munir mOkshaparAyaNa: | vigathEchchAbhayakrOdhO ya: sadhA muktha Eva sa: || word-by-word meaning yathEndhriya manObudhdhi: – having controlled senses, mind and intelligence (to stay away from anything other than AthmA related) vigathEchchAbhayakrOdha: – free from … Read more

5.28 yatendriya-mano-buddhir (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 27 Simple yatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ vigatecchā-bhaya-krodho yaḥ sadā mukta eva saḥ ‘Governing the senses, manas[2. Manas is generally translated as mind, but mind in English Psychology is a general term denoting Intellect (or Thought), Will (or Volition) & Feelings … Read more

5.27 sparSAn kruthvA bahir bAhyAmS

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 26 SlOkam – Original sparSAn kruthvA bahir bAhyAmS chakshuS chaivAntharE bhruvO: | prANApAnau samau kruthvA nAsAbhyantharachAriNau || word-by-word meaning bAhyAn sparSAn – external contacts of sense objects bahi: kruthvA – shutting out chakshu: cha – both the eyes bhruvO: … Read more

5.27 sparśān kṛtvā bahir bāhyāṁś (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 26 Simple sparśān kṛtvā bahir bāhyāṁś cakṣuś caivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantara-cāriṇau ‘Shutting out all outward (sense-) contacts; fixing the eyes between the brows; equalizing the nasal currents prāṇa and apāna[1. See verses 29 and 30, ante, The … Read more