6.2 yam sanyAsam ithi prAhur

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 1 SlOkam – Original yam sanyAsam ithi prAhur yOgam tham vidhdhi pANdava | na hyasanyasthasankalpO yOgI bhavathi kaSchana || word-by-word meaning pANdava – Oh son of pANdu! yam – what sanyAsa: ithi – as gyAna (knowledge) prAhu: – (the … Read more

6.2 yaṁ sannyāsam iti prāhur (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 1 Simple yaṁ sannyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava na hy asannyasta-saṅkalpo yogī bhavati kaścana ‘What they call sannyāsa, Pāṇḍava[2. Patronymic of Arjuna, vide, Geneal: Table, at end, Lec: II.]!, know, it is yoga. For no one becometh … Read more

6.1 anASritha: karmapalam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 5 verse 29 SlOkam – Original SrI bhagavAn uvAcha anASritha: karmapalam kAryam karma karOthi ya: | sa sanyAsI cha yOgI cha na niragnir na chAkriya: || word-by-word meaning karma palam – the result of karma (actions) such as svarga (heaven) etc … Read more

6.1 anāśritaḥ karma-phalaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 5 verse 29 Simple śrī-bhagavān uvāca anāśritaḥ karma-phalaṁ kāryaṁ karma karoti yaḥ sa sannyāsī ca yogī ca na niragnir na cākriyaḥ SRĪ BHAGAVĀN Continued:- ‘He is the sannyāsi, he is the yogi, who discharges work as duty, independent of its fruit; … Read more

Chapter 6 – abhyAsa yOga or the Mode (of) Meditation-Practice

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 5 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY SIXTH LECTURE ABHYĀSA-YOGA OR THE MODE OF MEDITATION-PRACTICE Verse 1| Poster | English lecture | thamizh lecture Verse 2| Poster | English lecture | thamizh … Read more

Chapter 6 – Abhyāsa-Yoga or the Mode (of) Meditation-Practice (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 5 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY SIXTH LECTURE ABHYĀSA-YOGA OR THE MODE OF MEDITATION-PRACTICE Verse 1 Verse 2 Verse 3 Verse 4 Verse 5 Verse 6 Verse 7 Verse 8 Verse … Read more