6.5 udhdharEth AthmanAthmAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 4 SlOkam – Original udhdharEth AthmanAthmAnam nAthmAnamavasAdhayEth | Athmaiva hyAthmano bandhur Athmaiva ripur Athmana: || word-by-word meaning AthmanA – with the mind (which is detached from worldly pleasures) AthmAnam – oneself udhdharEtha – elevate; [AthmaNA – mind with attachments … Read more

6.5 uddhared ātmanātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 4 Simple uddhared ātmanātmānaṁ nātmānam avasādayet ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ ‘Let one elevate his ātma by his mind, and let not ātma be molested. The mind verily is ātma’s friend, as well, indeed, its foe.’ Ātmanā … Read more

6.4 yadhA hi nEndhriyArthEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 3 SlOkam – Original yadhA hi nEndhriyArthEshu na karmasvanushajjate | sarvasankalpasanyasI yogArUdas tadhOchyathE || word-by-word meaning (ayam yOgI) – This karma yOga nishta (practitioner) indhriyArthEshu – in the sense objects such as Sabdham (sound) etc which are enjoyed by … Read more

6.4 yadā hi nendriyārtheṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 3 Simple yadā hi nendriyārtheṣu na karmasv anuṣajjate sarva-saṅkalpa-sannyāsī yogārūḍhas tadocyate ‘Then is he called yoga-perfected (fixed in meditation) when he has ceased from loving, sense-objects and (sense-)promptings; when he has shaken off every illusion.’ The yog-ārūdha (or meditation-accomplished … Read more