6.8 gyAnavigyAnathrupthAthmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 7 SlOkam – Original gyAnavigyAnathrupthAthmA kUtasthO vijithEndhriya: | yuktha ithyuchyathE yOgI samaloshtrASmakAnchana: || word-by-word meaning gyAna vigyAna thrupthAthmA – having a mind which is content with knowledge and greater knowledge kUtastha: – being firmly placed on the pure AthmA … Read more

6.8 jñāna-vijñāna-tṛptātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 7 Simple jñāna-vijñāna-tṛptātmā kūṭa-stho vijitendriyaḥ yukta ity ucyate yogī sama-loṣṭrāśma-kāñcanaḥ ‘That (karma-)yogi is fit for yoga (yuktaḥ), whose mind is content with knowledge and higher knowledge; who is constant; who hath conquered the senses; and who looketh equally on … Read more

6.7 jithAthmana: praSAnthasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 6 SlOkam – Original jithAthmana: praSAnthasya paramAthmA samAhitha: | SIthOshNa sukha dhu:khEshu thathA mAnAvamAnayO: || word-by-word meaning SIthOshNa sukha dhu:khEshu – in cold-heat, joy-sorrow thathA – in the same manner mAna avamAnayO: – and in honour, dishonour jithAthmana: – … Read more

6.7 jitātmanaḥ praśāntasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 6 Simple jitātmanaḥ praśāntasya paramātmā samāhitaḥ śītoṣṇa-sukha-duḥkheṣu tathā mānāpamānayoḥ ‘By him, who has effected mind-control and has peace in the midst of cold and heat, joy and grief, honor and dishonor, the exalted ātma is realized.’ When the mind … Read more

6.6 bandhur AthmAthmanas thasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 5 SlOkam – Original bandhur AthmAthmanas thasya yEnAthmaivAthmanA jitha: | anAthmanas thu SathruthvE varthEthAthmaiva Satruvath || word-by-word meaning yEna – By whom AthmA – his mind Athmana Eva – by himself jitha: – conquered (without getting attached to worldly … Read more

6.6 bandhur ātmātmanas tasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 5 Simple bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ anātmanas tu śatrutve vartetātmaiva śatru-vat ‘The mind is friend to him (ātma) who has himself conquered it. But to him who has not conquered mind, it assumes an inimical attitude.’ The mind … Read more