6.15 yunjan Evam sadhAthmAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 14 SlOkam – Original yunjan Evam sadhAthmAnam yOgI niyathamAnasa: | SAnthim nirvANaparamAm mathsamsthAm adhigachchathi || word-by-word meaning yOgI – yOga practitioner Evam – in this manner AthmAnam – mind sadhA – always yunjan – focussing (on me) niyathamAnasa: – … Read more

6.15 yuñjann evaṁ sadātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 14 Simple yuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥ śāntiṁ nirvāṇa-paramāṁ mat-saṁsthām adhigacchati ‘Thus the yogi, ever uniting his mind in Me, becomes mind-disciplined, and reaches the supreme Peace of Bliss abiding in Me.’ ‘Uniting the mind in Me,’ means to … Read more

6.14 praSAnthAthmA vigathabhIr

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 13 SlOkam – Original praSAnthAthmA vigathabhIr brahmachArivrathE sthitha: | mana: samyamya machchiththO yuktha AsItha mathpara: || word-by-word meaning praSAnthAthmA – having a tranquil mind vigathabhI: – being fearless brahmachAri vrathE sthitha: – observing celibacy mana: sAmya – controlling the … Read more

6.14 praśāntātmā vigata-bhīr (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 13 Simple praśāntātmā vigata-bhīr brahmacāri-vrate sthitaḥ manaḥ saṁyamya mac-citto yukta āsīta mat-paraḥ ‘With mind in perfect tranquillity, fearless, keeping the vow of brahmacharya[4. Svāmi Vivekānanda says in his Rāja Yoga (pp: 61-62), that ‘that part of the human energy … Read more

6.13 samam kAyaSirOgrIvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 12 SlOkam – Original samam kAyaSirOgrIvam dhArayan achalam sthira: | samprEkshya nAsikAgram svam dhiSaS chAnavalOkayan || word-by-word meaning kAya SirO grIvam samam – keeping the body, head and neck straight achalam – unmoving sthiram – firm dhArayan – holding … Read more

6.13 samaṁ kāya-śiro-grīvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 12 Simple samaṁ kāya-śiro-grīvaṁ dhārayann acalaṁ sthiraḥ samprekṣya nāsikāgraṁ svaṁ diśaś cānavalokayan ‘Keeping the body, head and neck straight, unmoving and firm, fixing the gaze on the nose-tip[3. See verses 29 and 30, ante, The amplification of this subject … Read more