6.5 udhdharEth AthmanAthmAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 4 SlOkam – Original udhdharEth AthmanAthmAnam nAthmAnamavasAdhayEth | Athmaiva hyAthmano bandhur Athmaiva ripur Athmana: || word-by-word meaning AthmanA – with the mind (which is detached from worldly pleasures) AthmAnam – oneself udhdharEtha – elevate; [AthmaNA – mind with attachments … Read more

6.5 uddhared ātmanātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 4 Simple uddhared ātmanātmānaṁ nātmānam avasādayet ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ ‘Let one elevate his ātma by his mind, and let not ātma be molested. The mind verily is ātma’s friend, as well, indeed, its foe.’ Ātmanā … Read more

6.4 yadhA hi nEndhriyArthEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 3 SlOkam – Original yadhA hi nEndhriyArthEshu na karmasvanushajjate | sarvasankalpasanyasI yogArUdas tadhOchyathE || word-by-word meaning (ayam yOgI) – This karma yOga nishta (practitioner) indhriyArthEshu – in the sense objects such as Sabdham (sound) etc which are enjoyed by … Read more

6.4 yadā hi nendriyārtheṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 3 Simple yadā hi nendriyārtheṣu na karmasv anuṣajjate sarva-saṅkalpa-sannyāsī yogārūḍhas tadocyate ‘Then is he called yoga-perfected (fixed in meditation) when he has ceased from loving, sense-objects and (sense-)promptings; when he has shaken off every illusion.’ The yog-ārūdha (or meditation-accomplished … Read more

6.3 ArurukshOr munEr yogam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 2 SlOkam – Original ArurukshOr munEr yogam karma kAraNam uchyathE | yOgArUdasya thasyaiva Sama: kAraNam uchyathE || word-by-word meaning yOgam – Athma sAkshAthkAram (Vision of AthmA) ArurukshO: – one who desires to attain munE –  for the mumukshu who … Read more

6.3 ārurukṣor muner yogaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 2 Simple ārurukṣor muner yogaṁ karma kāraṇam ucyate yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate ‘For the yoga-ascending[1. Ārurukshu, lit: yoga-scaling, the neophyte, or the novice.] muni, Work is declared as the Means. But for him, —the yoga-ascended[2. Yogārūdha, lit: yoga-scaled, … Read more

6.2 yam sanyAsam ithi prAhur

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 1 SlOkam – Original yam sanyAsam ithi prAhur yOgam tham vidhdhi pANdava | na hyasanyasthasankalpO yOgI bhavathi kaSchana || word-by-word meaning pANdava – Oh son of pANdu! yam – what sanyAsa: ithi – as gyAna (knowledge) prAhu: – (the … Read more

6.2 yaṁ sannyāsam iti prāhur (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 1 Simple yaṁ sannyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava na hy asannyasta-saṅkalpo yogī bhavati kaścana ‘What they call sannyāsa, Pāṇḍava[2. Patronymic of Arjuna, vide, Geneal: Table, at end, Lec: II.]!, know, it is yoga. For no one becometh … Read more

6.1 anASritha: karmapalam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 5 verse 29 SlOkam – Original SrI bhagavAn uvAcha anASritha: karmapalam kAryam karma karOthi ya: | sa sanyAsI cha yOgI cha na niragnir na chAkriya: || word-by-word meaning karma palam – the result of karma (actions) such as svarga (heaven) etc … Read more

6.1 anāśritaḥ karma-phalaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 5 verse 29 Simple śrī-bhagavān uvāca anāśritaḥ karma-phalaṁ kāryaṁ karma karoti yaḥ sa sannyāsī ca yogī ca na niragnir na cākriyaḥ SRĪ BHAGAVĀN Continued:- ‘He is the sannyāsi, he is the yogi, who discharges work as duty, independent of its fruit; … Read more