Chapter 6 – abhyAsa yOga or the Mode (of) Meditation-Practice

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 5 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY SIXTH LECTURE ABHYĀSA-YOGA OR THE MODE OF MEDITATION-PRACTICE Verse 1| Poster | English lecture | thamizh lecture Verse 2| Poster | English lecture | thamizh … Read more

Chapter 6 – Abhyāsa-Yoga or the Mode (of) Meditation-Practice (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 5 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY SIXTH LECTURE ABHYĀSA-YOGA OR THE MODE OF MEDITATION-PRACTICE Verse 1 Verse 2 Verse 3 Verse 4 Verse 5 Verse 6 Verse 7 Verse 8 Verse … Read more

5.29 bhOkthAram yagyathapasAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 28 SlOkam – Original bhOkthAram yagyathapasAm sarvalOkamahESvaram | suhrudham sarvabhUthAnAm gyAthvA mAm SAnthim ruchchathi || word-by-word meaning yagya thapasAm bhOkthAram – one who accepts yagya (sacrifices) and thapas (penances) sarva lOka mahESvaram – being the great lord of all … Read more

5.29 bhoktāraṁ yajña-tapasāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 28 Simple bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśvaram suhṛdaṁ sarva-bhūtānāṁ jñātvā māṁ śāntim ṛcchati ‘Knowing Me to be the Acceptor of sacrifices (yajñas) and penances (tapas), the Great Lord of the Kosmos, the Friend of all beings, one goeth to Peace.’ Knowing … Read more

5.28 yathEndhriyamanObudhdhir

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 27 SlOkam – Original yathEndhriyamanObudhdhir munir mOkshaparAyaNa: | vigathEchchAbhayakrOdhO ya: sadhA muktha Eva sa: || word-by-word meaning yathEndhriya manObudhdhi: – having controlled senses, mind and intelligence (to stay away from anything other than AthmA related) vigathEchchAbhayakrOdha: – free from … Read more

5.28 yatendriya-mano-buddhir (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 27 Simple yatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ vigatecchā-bhaya-krodho yaḥ sadā mukta eva saḥ ‘Governing the senses, manas[2. Manas is generally translated as mind, but mind in English Psychology is a general term denoting Intellect (or Thought), Will (or Volition) & Feelings … Read more

5.27 sparSAn kruthvA bahir bAhyAmS

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 26 SlOkam – Original sparSAn kruthvA bahir bAhyAmS chakshuS chaivAntharE bhruvO: | prANApAnau samau kruthvA nAsAbhyantharachAriNau || word-by-word meaning bAhyAn sparSAn – external contacts of sense objects bahi: kruthvA – shutting out chakshu: cha – both the eyes bhruvO: … Read more

5.27 sparśān kṛtvā bahir bāhyāṁś (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 26 Simple sparśān kṛtvā bahir bāhyāṁś cakṣuś caivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantara-cāriṇau ‘Shutting out all outward (sense-) contacts; fixing the eyes between the brows; equalizing the nasal currents prāṇa and apāna[1. See verses 29 and 30, ante, The … Read more

5.26 kAmakrOdhavimukthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 25 SlOkam – Original kAmakrOdhaviyukthAnAm yathInAm yathachEthasAm | abhithO brahmanirvANam varthathE vijithAthmanAm || word-by-word meaning kAma krOdha viyukthAnAm – being without lust and anger yathInAm – being free from sensual pleasures yathachEthasAm – focussing their mind on AthmA exclusively … Read more

5.26 kāma-krodha-vimuktānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 25 Simple kāma-krodha-vimuktānāṁ yatīnāṁ yata-cetasām abhito brahma-nirvāṇaṁ vartate viditātmanām ‘Brahma-nirvāṇa is everywhere for them who, are weaned from lust and wrath; who are perseverers (yatayaḥ); who have restrained the mind; who have mastered the mind.’ To them, the yatayaḥ, … Read more