6.23 tham vidhyAdh dhu:khasamyOga viyOgam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 22 SlOkam – Original tham vidhyAdh dhu:khasamyOga viyOgam yOgasamjitham | sa niSchayEna yOkthavyO yOgOnirviNNachEthasA || word-by-word meaning tham – that state dhu:kha samyOga viyOgam – being the opposite of any trace of sorrow yOga samjitham – known as yOga … Read more

6.23 taṁ vidyād duḥkha-saṁyoga viyogaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 22 Simple taṁ vidyād duḥkha-saṁyoga- viyogaṁ yoga-saṁjñitam sa niścayena yoktavyo yogo ’nirviṇṇa-cetasā ‘Know, that is called meditation (yoga), —the disunion from union with pain; that, into which one, with misery-less mind, shall positively penetrate.’ That meditation, wherein, by dint … Read more

6.22 yam labdhvA chAparam lAbham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 21 SlOkam – Original yam labdhvA chAparam lAbham manyathE nAdhikam thatha: | yasmin sthithO na du:khEna guruNApi vichAlyathE || word-by-word meaning yam labdhvA – having attained such yOga aparam lAbham – any other benefit thatha: adhikam –  greater than … Read more

6.22 yaṁ labdhvā cāparaṁ lābhaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 21 Simple yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ yasmin sthito na duḥkhena guruṇāpi vicālyate ‘That, which gained, no other is considered a higher gain; that, wherein harboured, no affliction, ever so heavy, can agitate one;’ >> Chapter 6 … Read more

6.21 sukham Athyanthikam yath thath

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 20 SlOkam – Original sukham Athyanthikam yath thath budhdhigrAhyam athIndhriyam | vEththi yathra na chaivAyam sthithaS chalathi thathvatha: || word-by-word meaning athIndhriyam – beyond the grasp of sensory organs budhdhi grAhyam – grasped only by the intellect of the … Read more

6.21 sukham ātyantikaṁ yat tad (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 20 Simple sukham ātyantikaṁ yat tad buddhi-grāhyam atīndriyam vetti yatra na caivāyaṁ sthitaś calati tattvataḥ ‘That, wherein one feels infinite intellectual bliss in excelsis; that, wherein once planted firmly, no one would be inclined to retire from its (beatific) … Read more

6.20 yathrOparamathE chiththam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 19 SlOkam – Original yathrOparamathE chiththam nirudhdham yOgasEvayA | yathra chaivAthmanAthmAnam paSyan Athmani thushyathi || word-by-word meaning yOga sEvayA – due to practice in yOga (vision of self) nirudhdham – restrained (from going to external aspects) chiththam – heart … Read more

6.20 yatroparamate cittaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 19 Simple yatroparamate cittaṁ niruddhaṁ yoga-sevayā yatra caivātmanātmānaṁ paśyann ātmani tuṣyati ‘That, (yoga), wherein by practice, the restrained mind revels, that wherein the mind perceiving ātma, rests content in ātma;’ >> Chapter 6 verse 21 archived in http://githa.koyil.org pramEyam … Read more

6.19 yathA dhIpO nivAthasthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 18 SlOkam – Original yathA dhIpO nivAthasthO nEngathE sOpamA smruthA | yOginO yathachiththasya yunjathO yOgam Athmana: || word-by-word meaning yatha chiththasya – having a mind which is restrained (from worldly pleasures) yOgam yunjatha: – being the one who engages … Read more

6.19 yathā dīpo nivāta-stho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 18 Simple yathā dīpo nivāta-stho neṅgate sopamā smṛtā yogino yata-cittasya yuñjato yogam ātmanaḥ ‘To like unto the flame flickering not[1. Śrī Bhāgavata, III-24-44, gives another illustration ; Praśāntormir iva udadhiḥ; meaning: like the ocean with its waves subsided.], when … Read more