6.30 yO mAm paSyathi sarvathra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 29 SlOkam – Original yO mAm paSyathi sarvathra sarvam cha mayi paSyathi | thasyAham na praṇaSyAmi sa cha mE na praṇaSyathi || word-by-word meaning ya: – whosoever mAm – me sarvathra paSyathi – sees (my qualities) in all AthmAs … Read more

6.30 yo māṁ paśyati sarvatra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 29 Simple yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati ‘Whoso perceiveth Me everywhere, and perceiveth all in Me, to him I am never lost, nor to Me is he lost.'[2. … Read more

6.29 sarvabhUthastham AthmAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 28 SlOkam – Original sarvabhUthastham AthmAnam sarvabhUthAni chAthmani | IkshathE yOgayukthAthmA sarvathra samadharSana: || word-by-word meaning yOga yukthAthmA – one whose heart is engaged in yOga practice sarvathra – in all AthmAs (AthmA which is not related to matter) … Read more

6.29 sarva-bhūta-stham ātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 28 Simple sarva-bhūta-stham ātmānaṁ sarva-bhūtāni cātmani īkṣate yoga-yuktātmā sarvatra sama-darśanaḥ ‘The meditation-absorbed equal-seer everywhere, perceives ātma abiding in all beings and all beings abiding in ātma.’ ‘Equal-seeing everywhere‘ (= sarvatra sama-darśana) means the realizing, that ātma, wherever it do … Read more