6.36 asamyathAthmanA yOgO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 35 SlOkam – Original asamyathAthmanA yOgO dushprApa ithi mE mathi: | vaSyAthmanA thu yathathA SakyO’vApthum upAyatha: || word-by-word meaning asamyathAthmanA – one who cannot control his mind yOga: – yOga (of having equal vision) dhushprApa: – difficult to attain … Read more

6.36 asaṁyatātmanā yogo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 35 Simple asaṁyatātmanā yogo duṣprāpa iti me matiḥ vaśyātmanā tu yatatā śakyo ’vāptum upāyataḥ ‘My belief is that yoga[4. Yoga means here the queiscent state into which by practice &c., the mind is disciplined. It is the state of … Read more

6.35 asamSayam mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 34 SlOkam – Original SrI bhagavAn uvAcha asamSayam mahAbAhO manO dhurnigraham chalam | abhyAsEna thu kaunthEya vairAgyEṇa cha gruhyathE || word-by-word meaning SrI bhagavAn uvAcha- Shri bhagavan said; mahAbAhO – Oh mighty armed! kaunthEya – Oh son of kunthI! … Read more

6.35 asaṁśayaṁ mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 34 Simple śrī-bhagavān uvāca asaṁśayaṁ mahā-bāho mano durnigrahaṁ calam abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate Śrī Bhagavān (Lord Kṛishṇa) responds:— ‘Doubtless, O mighty armed! the roving mind is difficult to subdue; but by industry[1. Abhyāsa = Exercise or effort … Read more