6.43 thathra tham budhdhi samyOgam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 42 SlOkam – Original thathra tham budhdhi samyOgam labhathE paurvadhaihikam | yathathE cha thathO bhUya: samsidhdhau kurunandhana || word-by-word meaning thathra – in those births paurvadhaihikam – from previous birth tham budhdhi samyOgam – the intelligence (relating to yOga) … Read more

6.43 tatra taṁ buddhi-saṁyogaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 42 Simple tatra taṁ buddhi-saṁyogaṁ labhate paurva-dehikam yatate ca tato bhūyaḥ saṁsiddhau kuru-nandana ‘Here picketh he up, the memory-link connected with his previous body; thence again, O Son of Kuru! doth he strive towards (yoga)-perfection.’ >> Chapter 6 verse … Read more

6.42 athavA yOginAmEva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 41 SlOkam – Original athavA yOginAmEva kulE mahathi [bhavathi] dhImathAm | Ethadhdhi dhurlabhatharam lOkE janma yadhIdhruSam || word-by-word meaning athavA – Alternatively (If he slipped, after becoming well advanced in the yOga practice) dhImathAm – very wise yOginAm Eva … Read more

6.42 atha vā yoginām eva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 41 Simple atha vā yoginām eva kule bhavati dhīmatām etad dhi durlabha-taraṁ loke janma yad īdṛśam ‘Or, he is born in a family of wise yogis, but this kind of birth indeed is in this world most seldom merited.’ … Read more