7.2 gyAnam thE’ham savigyAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 1 SlOkam – Original gyAnam thE’ham savigyAnam idham vakshyAmyaSEshatha: | yath gyAthvA nEha bhUyO’nyath gyAthavyam avaSishyathE || word-by-word meaning aham – I thE – to you idham gyAnam – this knowledge (about me) savigyAnam – along with greater/special knowledge … Read more

7.2 jñānaṁ te ’haṁ sa-vijñānam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 1 Simple jñānaṁ te ’haṁ sa-vijñānam idaṁ vakṣyāmy aśeṣataḥ yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate ‘That wisdom, with greater wisdom, I shall, in entirety, disclose to thee, —knowing which there shall remain naught else here to be known.’ … Read more

7.1 mayyAsakthamanA: pArtha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 SlOkam – Original SrI bhagavAn uvAcha mayyAsakthamanA: pArtha yOgam yunjan madhASraya: | asamSayam samagram mAm yathA gyAsyasi thach chruNu || word-by-word meaning SrI bhagavAn uvAcha – shri bhagavAn spoke pArtha – Oh son of kunthI! mayi – in me AsakthamanA: … Read more

7.1 mayy āsakta-manāḥ pārtha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 Simple śrī-bhagavān uvāca mayy āsakta-manāḥ pārtha yogaṁ yuñjan mad-āśrayaḥ asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu ‘Hearken, Pārtha! how thou canst know Me, with certitude, in My finality, by thy mind placed in love with Me; and —relying on Me— … Read more