7.12 yE chaiva sAthvikA bhAvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 11 SlOkam – Original yE chaiva sAthvikA bhAvA rAjasAs thAmasAS cha yE | maththa EvEthi thAn vidhdhi na thvaham thEshu thE mayi || word-by-word meaning yE cha Eva sAthvikA: bhAvA: – Those entities in this world which have abundance … Read more

7.12 ye caiva sāttvikā bhāvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 11 Simple ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye matta eveti tān viddhi na tv ahaṁ teṣu te mayi ‘Those things that are sātvika[1. Read Lect: XIV for a discourse on this subject. Sātvika things are those in … Read more

7.11 balam balavathAm chAham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 10 SlOkam – Original balam balavathAm chAham kAmarAgavivarjitham | dharmAvirudhdho bhUthEshu kAmo’smi bharatharushabha || word-by-word meaning bharatha rushabha – Oh best among the descendants of bharatha! aham – I balavathAm – of the strong kAma rAga vivarjitham balam (asmi) … Read more

7.11 balaṁ balavatāṁ cāhaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 10 Simple balaṁ balavatāṁ cāhaṁ kāma-rāga-vivarjitam dharmāviruddho bhūteṣu kāmo ’smi bharatarṣabha ‘And, of the strong, I am the strength, divorced from lust and love. And desire, unconflicting with virtue (dharma), I am, O Chief of Bhāratas!’ All these things … Read more

7.10 bIjam mAm sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 9 SlOkam – Original bIjam mAm sarvabhUthAnAm vidhdhi pArtha sanAthanam | budhdhir budhdhimathAm asmi thEjas thEjasvinAm aham || word-by-word meaning pArtha – Oh son of kunthI! sarva bhUthAnAm – in all entities which undergo transformation sanAthanam bIjam mAm vidhdhi … Read more

7.10 bījaṁ māṁ sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 9 Simple bījaṁ māṁ sarva-bhūtānāṁ viddhi pārtha sanātanam buddhir buddhimatām asmi tejas tejasvinām aham ‘The primeval Seed of all beings, Pārtha[1. Name of Arjuna.]! know Me (to be). The wisdom of the wise, I am; and the lustre of … Read more

7.9 puNyO gandha: pruthivyAm cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 8 SlOkam – Original puNyO gandha: pruthivyAm cha thEjaS chAsmi vibhAvasau | jIvanam sarvabhUthEshu tapaS chAsmi thapasvishu || word-by-word meaning pruthivyAm cha – in the earth puNya: gandha: (asmi) – I am the fragrance vibhAvasau – in fire thEja: … Read more

7.9 puṇyo gandhaḥ pṛthivyāṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 8 Simple puṇyo gandhaḥ pṛthivyāṁ ca tejaś cāsmi vibhāvasau jīvanaṁ sarva-bhūteṣu tapaś cāsmi tapasviṣu ‘And, the odour of the earth, and the glow of the fire, I am. The life in all beings, and the austerity[3. Meditation combined with … Read more