7.22 sa thayA SradhdhayA yukthas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 21 SlOkam – Original sa thayA SradhdhayA yukthas thasyArAdhanam IhathE | labhathE cha thatha: kAmAn mayaiva vihithAn hi thAn || word-by-word meaning sa: – that devotee of dhEvathAnthara (other dhEvathA) thayA SradhdhayA yuktha: – with that faith thasya – … Read more

7.22 sa tayā śraddhayā yuktas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 21 Simple sa tayā śraddhayā yuktas tasyārādhanam īhate labhate ca tataḥ kāmān mayaiva vihitān hi tān ‘Possessed with that faith, whoso devotes himself to that worship, obtains thence his wishes, but they are verily granted by Myself’ Whoso, then, … Read more

7.21 yO yO yAm yAm thanum bhaktha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 20 SlOkam – Original yO yO yAm yAm thanum bhaktha: SradhdhayArchithum ichchathi | thasya thasyAchalAm SradhdhAm thAm Eva vidhadhAmyaham || word-by-word meaning ya: ya: bhaktha: – whichever devotee of the dhEvathAntharams (other dhEvathAs) yAm yAm thanum – whichever dhEvathA … Read more

7.21 yo yo yāṁ yāṁ tanuṁ bhaktaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 20 Simple yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitum icchati tasya tasyācalāṁ śraddhāṁ tām eva vidadhāmy aham ‘Whatsoever body (form) a devotee wisheth, in faith, to worship, that very faith in him do I render firm.’ Even those other … Read more