7.30 sAdhibhUthAdhidhaivam mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 29 SlOkam – Original sAdhibhUthAdhidhaivam mAm sAdhiyagyam cha yE vidhu: | prayANakAlE ’pi cha mAm thE vidhur yukthachEthasa: || word-by-word meaning yE – aisvaryArthis (those who desire worldly wealth) sa adhibhUtha adhidhaivam – with the qualities of adhi bhUtha … Read more

7.30 sādhibhūtādhidaivaṁ māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 29 Simple sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ prayāṇa-kāle ’pi ca māṁ te vidur yukta-cetasaḥ ‘Those, the others, (have to) know Me as Adhibhūta[1. For Mahā-yajñās, read note 2 for verse 3-8.], as Adhidaiva[2. For Mahā-yajñās, read note 2 … Read more

7.29 jarAmaraNamOkshAya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 28 SlOkam – Original jarAmaraNamOkshAya mAm ASrithya yathanthi yE | thE brahma thadh vidhu: kruthsnam adhyAthmam karma chAkhilam || word-by-word meaning jarA maraNa mOkshAya – to attain AthmAnubhava rUpa mOksha (liberation of self-enjoyment) after being relieved from six aspects … Read more

7.29 jarā-maraṇa-mokṣāya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 28 Simple jarā-maraṇa-mokṣāya mām āśritya yatanti ye te brahma tad viduḥ kṛtsnam adhyātmaṁ karma cākhilam ‘Those who strive for deliverance from dotage and death, (have to) know (1) the Tad-brahma, (2) the whole Adhyātma and (3) all Karma.[4. This … Read more